SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-संग्रह। ... मोक्षकथनमः जन्मजरामयमरणैः शोकैर्दुःखैर्भयैश्च परिमुक्तम् । निर्वाणं शुद्धसुखं निःश्रेयसमिष्यते नित्यम् ॥१३१ ॥ विद्यादर्शनशक्तिस्वास्थ्यप्रहलादतृप्तिशुद्धियुजः । निरतिशया निरवधयो निःश्रेयसमावसन्ति सुखम् ॥१३२॥ काले कल्पशतेऽपि च गते शिवानां न विक्रिया लक्षा। उत्पातोऽपि यदि स्यात्रिलोकसम्भ्रान्तिकरणपटुः ॥१३३॥ निःश्रेयसमधिपन्नास्त्रलोक्यशिखामणिश्रियं दधते । मिरिकट्टिकालिकाच्छविचामीकरभासुरात्मानः ॥१३४॥ पूजार्थश्वर्यैबलपरिजनकामभोगभूयिष्ठैः । अतिशयितभुवनमद्भुतमभ्युदयं फलति सद्धर्मः ॥१३५॥ इति श्रीसमन्तभद्रस्वामीविरचिते रत्नकरण्डकनाम्नि उपासकाध्यनेय सल्लेखनावर्णनो नाम षष्ठः परिच्छेदः ॥ ६॥ श्रावकस्बैकादश प्रतिमाः (कक्षाः). श्रावकपदानि देवरेकादश देशितानि येषु खलु । खगुणाः पूर्वगुणैः सह संतिष्ठन्ते क्रमविवृद्धाः ११३६॥ १ दर्शनिकः. सम्यग्दर्शनशुद्धः संसारशरीरभोगनिर्विएणः । पञ्चगुरुचरणशरणो दर्शनिकस्तत्त्वपथगृह्यः ॥१३७॥ २ ब्रतिकः. निरतिक्रमणमणुव्रतपञ्चकमपि शीलसप्तकं चापि । ध्ययने निःशल्यो योऽसौ प्रतिनां मतो ब्रतिकः ॥१३॥ ३ सामयिकः. चतुरावर्तत्रितयश्चतुःप्रणामस्थितो यथा जातः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy