________________
स्तोत्र-संग्रह।
... मोक्षकथनमः जन्मजरामयमरणैः शोकैर्दुःखैर्भयैश्च परिमुक्तम् । निर्वाणं शुद्धसुखं निःश्रेयसमिष्यते नित्यम् ॥१३१ ॥ विद्यादर्शनशक्तिस्वास्थ्यप्रहलादतृप्तिशुद्धियुजः । निरतिशया निरवधयो निःश्रेयसमावसन्ति सुखम् ॥१३२॥ काले कल्पशतेऽपि च गते शिवानां न विक्रिया लक्षा। उत्पातोऽपि यदि स्यात्रिलोकसम्भ्रान्तिकरणपटुः ॥१३३॥ निःश्रेयसमधिपन्नास्त्रलोक्यशिखामणिश्रियं दधते । मिरिकट्टिकालिकाच्छविचामीकरभासुरात्मानः ॥१३४॥ पूजार्थश्वर्यैबलपरिजनकामभोगभूयिष्ठैः ।
अतिशयितभुवनमद्भुतमभ्युदयं फलति सद्धर्मः ॥१३५॥ इति श्रीसमन्तभद्रस्वामीविरचिते रत्नकरण्डकनाम्नि उपासकाध्यनेय सल्लेखनावर्णनो नाम षष्ठः परिच्छेदः ॥ ६॥
श्रावकस्बैकादश प्रतिमाः (कक्षाः). श्रावकपदानि देवरेकादश देशितानि येषु खलु । खगुणाः पूर्वगुणैः सह संतिष्ठन्ते क्रमविवृद्धाः ११३६॥
१ दर्शनिकः. सम्यग्दर्शनशुद्धः संसारशरीरभोगनिर्विएणः । पञ्चगुरुचरणशरणो दर्शनिकस्तत्त्वपथगृह्यः ॥१३७॥
२ ब्रतिकः. निरतिक्रमणमणुव्रतपञ्चकमपि शीलसप्तकं चापि । ध्ययने निःशल्यो योऽसौ प्रतिनां मतो ब्रतिकः ॥१३॥
३ सामयिकः. चतुरावर्तत्रितयश्चतुःप्रणामस्थितो यथा जातः ।