________________
स्तोत्र-संग्रह। भैक्ष्याशनस्तपस्यन्नुत्कृष्टश्चेलखण्डधरः ॥२४७n
श्रेष्ठज्ञातुर्लक्षणम. पापमरातिधमों बन्धुर्जीवस्य चेति निश्चिन्वन् । समयं यदि जानीते श्रेयो साता ध्रुवं भवति ॥ १४८ ॥
. उपसंहारः, येन स्वयं वीतकलङ्कविद्या दृष्टिः क्रियारत्नकरएडभावम् । नीतस्तमायाति पतीच्छयेव सर्वार्थसिद्धिस्त्रिषुविष्टपेषु ॥१४६५
अन्तमङ्गलम्, सुखयतु सुखभूमिः कामिन' कामिनीव सुतमिव जननी मां शुद्धीला भुनक्तु । कुलमिव गुणभूषा कम्यका संयुनीता.
जिनपतिपदप प्रेक्षिणी दृष्टिलक्ष्मीः ॥१५०॥ इति श्रीसमन्तभद्स्वामिविरचिते रत्नकरण्डकनाम्नि उपासकाध्ययने एकादशतिमावर्णनो नाम सप्तमः परिच्छेदः ॥ ७॥
समाप्तोऽयं ग्रंथः ।