SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-संग्रह। भैक्ष्याशनस्तपस्यन्नुत्कृष्टश्चेलखण्डधरः ॥२४७n श्रेष्ठज्ञातुर्लक्षणम. पापमरातिधमों बन्धुर्जीवस्य चेति निश्चिन्वन् । समयं यदि जानीते श्रेयो साता ध्रुवं भवति ॥ १४८ ॥ . उपसंहारः, येन स्वयं वीतकलङ्कविद्या दृष्टिः क्रियारत्नकरएडभावम् । नीतस्तमायाति पतीच्छयेव सर्वार्थसिद्धिस्त्रिषुविष्टपेषु ॥१४६५ अन्तमङ्गलम्, सुखयतु सुखभूमिः कामिन' कामिनीव सुतमिव जननी मां शुद्धीला भुनक्तु । कुलमिव गुणभूषा कम्यका संयुनीता. जिनपतिपदप प्रेक्षिणी दृष्टिलक्ष्मीः ॥१५०॥ इति श्रीसमन्तभद्स्वामिविरचिते रत्नकरण्डकनाम्नि उपासकाध्ययने एकादशतिमावर्णनो नाम सप्तमः परिच्छेदः ॥ ७॥ समाप्तोऽयं ग्रंथः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy