SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ___ स्तोत्र संग्रह। सामायिकशिक्षावतम्. आसमयमुक्तिमुक्त पञ्चाघानामशेषभावेन । सर्वत्र च सामयिकाः सामयिकं नाम शंसन्ति ॥७॥ सामायिकविधिः. मूर्धरुहमुष्टिवासोबन्धं पर्यङ्कबन्धनं चापि । स्थानमुपवेशनं वा समयं जानन्ति समयज्ञाः ॥६॥ एकान्ते सामयिकं निाक्षेपे धनेषु वास्तुषु च । चैत्यालयेषु वापि च परिचेतव्यं प्रसन्नधिया ॥६६॥ व्यापारवैमनस्याद्विनिवृत्त्यामन्तरात्मविनिवृत्त्या । सामयिकं बनीयादुपवासे चैकभुक्त वा ॥ १० ॥ सामयिकं प्रतिदिवसं यथावदप्यनलसेन चेतव्यम् । व्रतपश्चकपरिपूरणकारणमवधानयुक्तेन ॥१०॥ सामायिकशिक्षाव्रतस्य सार्थकता. सामायिके सारम्भाः परिग्रहा नैव सन्ति सर्वेपि । चेलोपसृष्टमुनिरिव गृही तदा याति यतिभावम् ॥१०२॥ सामायिके परीषहसहनम्. शीतोष्णदंशमशकपरिषहमुपसर्गमपि च मौनधराः । सामयिक प्रतिपन्ना अधिकुधीरन्नचलयोगाः ॥१.३॥ सामायिक किं विचार्य. अशरणमशुभमनित्यं दुःखमनास्मानमावसामि भवम् । मोक्षस्तद्विपरीतात्मेति ध्यायन्तु सामयिके ॥ १०४ ॥ ___ सामायिकस्य पंचातीचारा:.. वाक्कायमालसानां दुःप्रणिधानान्यनादरास्मरणे । सामयिकस्यातिगमा व्यज्यन्ते पञ्चभावेन ॥ १०५ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy