SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ रत्नकरंडश्रावकाचारः। भोगोपभोगपरिमाणवतातीचारा: विषयविषतोऽनुपेक्षानुस्मृतिरतिलौल्यमतितृषानुभवो । भोगोपभोगपरमाव्यतिक्रमाः पञ्च कथ्यन्ते ॥६॥ इति श्रीसमन्तभद्रस्वामिविरचिते रत्नकरण्डकनाम्नि उपासका. ध्ययने गुणवतवर्णनो नाम चतुर्थः परिच्छेदः ॥४॥ चत्वारि शिक्षावतानि. .. देशावकाशिक वा सामयिक प्रोषधोपवासी वा। वैय्यावृत्यं शिक्षाब्रतानि चत्वारि शिष्टानि ॥ ११ ॥ देशावकाशिकशिक्षावतम. देशावकाशिकं स्यात्कालपरिच्छेदनेन देशस्य । प्रत्यहमणुव्रतानां प्रतिसंहारो विशालस्य ॥१२॥ ' देशावकाशिकवतस्य क्षेत्रमर्यादा. गृहहारिग्रामाणां क्षेत्रनदीदावयोजनानां च । देशाधकाशिकस्य स्मरन्ति सीम्नां तपोवृद्धाः ॥६॥ देशावकाशिकव्रतस्य कालमर्यादा. संवत्सरमृतुरयनं मासचतुर्मासपतमृतं च । देशावकाशिकस्य प्राहुः कालावधि प्राशाः ॥ ६४ ॥ देशावकाशिकवतस्य सार्थकता. सीमान्तानां परतः स्थूलेतरपञ्चपापसंत्यागात् । देशावकाशिकेन च महाब्रतानि प्रसाध्यन्ते ॥ १५ ॥ देशात्रकाशिकव्रतस्य पश्चातीचारा:. प्रेषणशब्दानयनं रूपाभिव्यक्तिपुद्गलक्षेपौ । देशावकाशिकस्य व्यपदिश्यन्ते त्ययाः पञ्च ॥६६॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy