________________
१६
स्तोत्र संग्रह ।
समीक्ष्य चाधिकरणं व्यतीतयो ऽनर्थदण्डकृद्विरतेः । ६१ । भागोपभोगोपरिमाणव्रतम्.
श्रक्षार्थानां परिसंख्यानं भोगोपभोगपरिमाणम् । अर्थवतामध्यवधी रागरतीनां तनूकृतये ॥ ८२ ॥ भोगोपभोगभेदौ.
भुक्वा परिहातव्यो भोगो भुक्त्वा पुनश्च भोक्तव्यः उपभोगोऽशनवसनप्रभृतिपञ्चेन्द्रियो विषयः ॥८३॥ मधुमांसमद्य निषेधःः
सहति परिहरणार्थं क्षौद्रं पिशितं प्रमादपरिहृतये । मद्यं च वर्जनीयं जिनचरणौ शरणमुपयातैः ॥ ८४ ॥
अल्पफल बहुविघातनिषेधःः
अल्पफल बहुविघातान्मूलकमार्द्राणि शृङ्गवेराणि । नवनीतनिम्बकुसुमं कैतकमित्येवमवहेयम् ॥ ८५ ॥ यदनिष्टं तदूव्रतयेद्यच्चानुपसेव्यमेतदपि जह्यात् । अभिसन्धिकृता विरतिर्विषयाद्योग्याद्व्रतं भवति ॥ ८६॥ यमनियमकथनम्.
नियमो मा विहितौ द्वेधा भोगोपभोगसंहारे । नियमः परिमितिकालो यावज्जीवं यमो ध्रियते ॥ ८७ ॥ नियमविधिः,
भोजन वाहनशयनस्त्रानपवित्राङ्गरागकुसुमेषु । ताम्बूलव संमभूषण मन्मथसङ्गीतगीतेषु ॥ ८ ॥
श्रद्य दिवा रजनी वा पक्षो मासस्तर्थर्त्तुरयनं वा । छवि काल परिच्छित्या प्रत्याख्यानं भवेन्नियमः (युग्मं ) | ६|