SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ रत्नकरंड श्रावकाचारः । २५ विस्मरणं दिग्विरतेरत्याशाः पञ्च मन्यन्ते ॥ ७३ ॥ अनर्थदण्डव्रतम्. अभ्यन्तरं दिगवधेर पार्थिकेभ्यः सपापयोगेभ्यः । विरमणमनर्थदण्डव्रतं च विदुर्ब्रतधरामरायः ॥ ७४ ॥ अनर्थदण्डस्य भेदाः, पापोपदेशहिसादानापध्यानदुःश्रुतीः पश्च 1 प्राहुः प्रमादचर्यामनर्थदण्डानदण्डधराः ॥ ७५ ॥ पापोपदेशः. 1 तिर्यक क्लेशव गिज्या हिंसारम्भप्रलम्भनादीनाम् कथाप्रसङ्गप्रसवः स्मर्तव्यः पाप उपदेशः ॥ ७६ ॥ हिंसादानम्. परशुकृपा राखनित्रज्वलनाबुधश्टङ्गशृङ्खलादीनाम् । वध हेतूनां दानं हिंसादानं ब्रुवन्ति बुधाः ॥ ७७ ॥ श्रपध्यानम्. बधबन्धच्छेदादे द्वेषाद्रागाच्च परकलत्रादेः 1 श्राध्यानमपध्यानं शासति जिनशासने विशदाः ॥७८॥ दुःश्रुतिः ! श्रारम्भसङ्गसाहसमिध्यात्व द्वेषरागमदमदनैः चेतःकलुषयतां श्रुतिरवधीनां दुःश्रुतिर्भवति ॥ ७६ ॥ प्रमादचय्य. क्षितिसलिलदहन पवनारम्भं विफलं वनस्पतिच्छेदम् । सरणं सारणमपि च प्रमादचर्यां प्रभाषन्ते ॥ ८० ॥ श्रनर्थदण्डव्रतस्यातीचाराः. कन्दपं कौत्कुच्यं मौखर्यमतिप्रसाधनं पञ्चः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy