________________
रत्नकरंड श्रावकाचारः ।
२५
विस्मरणं दिग्विरतेरत्याशाः पञ्च मन्यन्ते ॥ ७३ ॥ अनर्थदण्डव्रतम्.
अभ्यन्तरं दिगवधेर पार्थिकेभ्यः सपापयोगेभ्यः । विरमणमनर्थदण्डव्रतं च विदुर्ब्रतधरामरायः ॥ ७४ ॥ अनर्थदण्डस्य भेदाः, पापोपदेशहिसादानापध्यानदुःश्रुतीः
पश्च 1
प्राहुः प्रमादचर्यामनर्थदण्डानदण्डधराः ॥ ७५ ॥ पापोपदेशः.
1
तिर्यक क्लेशव गिज्या हिंसारम्भप्रलम्भनादीनाम् कथाप्रसङ्गप्रसवः स्मर्तव्यः पाप उपदेशः ॥ ७६ ॥ हिंसादानम्.
परशुकृपा राखनित्रज्वलनाबुधश्टङ्गशृङ्खलादीनाम् । वध हेतूनां दानं हिंसादानं ब्रुवन्ति बुधाः ॥ ७७ ॥ श्रपध्यानम्.
बधबन्धच्छेदादे द्वेषाद्रागाच्च
परकलत्रादेः 1
श्राध्यानमपध्यानं शासति जिनशासने विशदाः ॥७८॥ दुःश्रुतिः
!
श्रारम्भसङ्गसाहसमिध्यात्व द्वेषरागमदमदनैः चेतःकलुषयतां श्रुतिरवधीनां दुःश्रुतिर्भवति ॥ ७६ ॥ प्रमादचय्य.
क्षितिसलिलदहन पवनारम्भं विफलं वनस्पतिच्छेदम् । सरणं सारणमपि च प्रमादचर्यां प्रभाषन्ते ॥ ८० ॥ श्रनर्थदण्डव्रतस्यातीचाराः.
कन्दपं कौत्कुच्यं मौखर्यमतिप्रसाधनं पञ्चः ।