SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ स्तोत्र--संग्रह। उपाख्येयास्तथा श्मश्रुनवनीतो यथाक्रमम् ॥६५॥ गृहमेधिनामष्टौ मूलगुणाः. .. मद्यमांसमधुत्यागैः सहाणुवतपञ्चकम् । अष्टौ मूलगुणानाहुहिणां श्रमणोत्तमाः ॥ ६६ ।। इति श्रीसमन्तभद्रस्वामिविरचिते रत्नकरण्डकनाम्नि उपासकाध्ययने अणुव्रतवर्णनो नाम तृतीयः परिच्छेदः ॥३॥ त्रीणि गुणव्रतानि. दिग्बतमनर्थदण्डवतं च भोगोपभोगपरिमाणम् । अनुबृंहणाद्गुणानामाख्यान्ति गुणव्रतान्यार्याः ॥६॥ दिग्वतम्. दिग्वलयं परिगणितं कृत्वातोऽहं बहिर्न यास्यामि । इति सङ्कल्पो दिग्वतमामृत्यगुणपविनिवृत्यै ॥ ६८ ॥ दिग्बतस्य मर्यादा. मकराकरसरिदटवीगिरिजनपदयोजनानि मर्यादाः। पाहुर्दिशां दशानां प्रतिसंहारे प्रतिद्धानि ॥ ६ ॥ दिखतस्य माहात्म्यं. अवधेहिरणुपापप्रतिविरतेर्दिब्रतानि धारयताम् । पञ्चमहाव्रतपरिणतिमणुव्रतानि प्रपद्यन्ते ॥ ७० ॥ प्रत्याख्यानतनुत्वान्मन्द तराश्चरणमोहपरिणामाः । सत्त्वेन दुरवधारा महाघ्रताय प्रकल्प्यन्ते ॥ ७१ ॥ महाव्रतलक्षसाम्. पञ्चानां पापानां हिंसादीनां मनोवचःकायैः।। कृतकारितानुमोदैस्त्यागस्तु महाव्रतं महताम् ॥७२॥ दिग्व्रतस्यातीचाराः... ऊयाधस्तात्तिर्यग्व्यतिपाताः तत्रवृद्धिरवधीलाम् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy