________________
रत्नकरडश्रावकाचारः। में हरति यन्न च दत्ते तदकृषवीर्यादुपारमणम् ॥ ५७ ॥
अचौर्याणुव्रतस्य पञ्चातीचाराः. चौरप्रयोगचौरार्थादानविलोपसदृशसन्मिश्राः । होनाधिकविनिमानं पञ्चास्तेये व्यतीपाताः ॥५॥
ब्रह्मचर्याणुव्रतम्. व तु परदारान् गच्छति न परान् गमयति च पापभीतेर्यत् । सा परदारनिवृत्तिः सदारसन्तोषनामापि ॥५॥
ब्रह्मचर्याणुव्रतस्य पश्चातीचारा:. अन्य विवाहाकरणानबक्रीडाविरस्वविपुलतृषाः । इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचाराः ॥६०॥
परिमितपरिग्रहाणुव्रतम्. धनधान्यादिग्रन्थं परिमाय तताऽधिकेषु निस्पृहता। परिमितपरिग्रहः स्यादिच्छापरिमाणनामापि ॥ १ ॥
परिमितपरिग्रहाणुव्रतस्य पञ्चातीचारा: अतिवाहनातिसंग्रहविस्मयलोभातिभारवहनानि । परिमितमहस्य च विक्षेपाः पञ्च कष्यन्ते । ६२ ॥
पञ्चाणुव्रतफलम्. पञ्चाणुव्रतनिधयो निरतिक्रमणाः फलन्ति सुरलोकम् । थवावधिरपगुणा दिव्यशरीरं च लभ्यन्ते ॥ ६३ ॥
पञ्चाणुव्रतिप्रसिद्धानां नामानि. मातको धनदेवश्च बारिषेणस्ततः परः । नीली जयश्च सम्प्रासाः पूतातिशयमुत्तमम् ॥ ६४॥
हिंसादिपञ्चपापेषु प्रसिद्धानां नामानि. १. धनश्रीसत्यघोषौ च तापसारक्षकावपि ।