SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ रत्नकरडश्रावकाचारः। में हरति यन्न च दत्ते तदकृषवीर्यादुपारमणम् ॥ ५७ ॥ अचौर्याणुव्रतस्य पञ्चातीचाराः. चौरप्रयोगचौरार्थादानविलोपसदृशसन्मिश्राः । होनाधिकविनिमानं पञ्चास्तेये व्यतीपाताः ॥५॥ ब्रह्मचर्याणुव्रतम्. व तु परदारान् गच्छति न परान् गमयति च पापभीतेर्यत् । सा परदारनिवृत्तिः सदारसन्तोषनामापि ॥५॥ ब्रह्मचर्याणुव्रतस्य पश्चातीचारा:. अन्य विवाहाकरणानबक्रीडाविरस्वविपुलतृषाः । इत्वरिकागमनं चास्मरस्य पञ्च व्यतीचाराः ॥६०॥ परिमितपरिग्रहाणुव्रतम्. धनधान्यादिग्रन्थं परिमाय तताऽधिकेषु निस्पृहता। परिमितपरिग्रहः स्यादिच्छापरिमाणनामापि ॥ १ ॥ परिमितपरिग्रहाणुव्रतस्य पञ्चातीचारा: अतिवाहनातिसंग्रहविस्मयलोभातिभारवहनानि । परिमितमहस्य च विक्षेपाः पञ्च कष्यन्ते । ६२ ॥ पञ्चाणुव्रतफलम्. पञ्चाणुव्रतनिधयो निरतिक्रमणाः फलन्ति सुरलोकम् । थवावधिरपगुणा दिव्यशरीरं च लभ्यन्ते ॥ ६३ ॥ पञ्चाणुव्रतिप्रसिद्धानां नामानि. मातको धनदेवश्च बारिषेणस्ततः परः । नीली जयश्च सम्प्रासाः पूतातिशयमुत्तमम् ॥ ६४॥ हिंसादिपञ्चपापेषु प्रसिद्धानां नामानि. १. धनश्रीसत्यघोषौ च तापसारक्षकावपि ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy