SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २९४ प्रथम गुच्छक । दिग्देशेभ्यः खगा पत्य संघसंति नगे नगे। स्वस्वकार्यवशायांति देशे दिनु प्रगे प्रगे ॥९॥ विराधकः कथं हने जनाय परिकुप्यति । यंगुलं पातयन्पद्यां स्वयं दंडेन पात्यते ॥१०॥ रागद्वेषद्वयीदीर्घनत्राकर्षणकर्मणा। अज्ञानात्सुचिरं जीवः संसाराब्धौ भ्रमत्यसौ ॥ ११ ॥ विपद्भवपदावर्ते पदिके वातिबाह्यते । यावत्तावद्भवंत्यन्याः प्रचुरा विपदः पुरः ॥१२॥ दुरज्यनासुरक्षेण नश्वरेण धनादिना। स्वस्थंमन्यो जनः कोऽपि ज्वरवानिव सर्पिषा ॥ १३ ॥ विपत्तिमात्मनो मूढः परेषामिव नेक्षते । दह्यमानमृगाकीर्णवनांतरतरुस्थवत् ॥ १४ ॥ आयुर्वृद्धिक्षयोत्कर्षहेतुं कालस्य निर्गमं । वांछतां धनिनामिष्टं जीवितात्सुतरां धनं ॥१५॥ त्यागाय श्रेयसे वित्तमवित्तः संचिनोति यः । स्वशरीरं स पंकेन स्नास्यामीति विलंपति ॥ १६ ॥ आरंभे तापकान्प्राप्तावतृप्तिप्रतिपादकान् । अंत सुदुस्त्यजान् कामान् कामं कः सेवते सुधीः ॥१७॥ भवंति प्राप्य यत्संगमशुचीनि शुचीन्यपि। स कायः संततापायस्तदर्थ प्रार्थना वृथा ॥ १८ ॥ यजीवस्योपकाराय तहस्थापकारकं । यहहस्योपकाराय तज्जीवस्यापकारकं ॥ १९ ॥ इतश्चिन्तामणिर्दिव्य इतः पिण्याकखंडकं । ध्यानेन चेदुभे लभ्ये क्वाद्रियंता विवेकिनः ॥२०॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy