SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ * * श्रीमत्पूज्यपादस्वामिविरचितः इष्टोपदेशः । ( १६ ) यस्य स्वयं स्वभावाप्तिरभावे कृत्स्नकर्मणः । तस्मै संज्ञानरूपाय नमोऽस्तु परमात्मने ॥ १ ॥ योग्योपादानयोगेन दृषदः स्वर्णता मता । द्रव्यादिस्वादिसम्पत्तावात्मनोऽप्यात्मता मता ॥ २ ॥ वरं व्रतैः पदं देवं नाव्रतैर्बत नारकम् । छायातपस्थयोर्भेदः प्रतिपालयतोर्महान् ॥ ३ ॥ यत्र भावः शिवं दत्ते द्यौः कियद्दूरवर्तिनी । यो नयत्याशु गव्यूतिं क्रोशाद्धे किं स सीदति ॥ ४ ॥ हृषीकजमनातकं दीर्घकालोपलालितम् । नाके नाकौकसां सौख्यं नाके नाकौकसामिव ॥ ५ ॥ वासनामात्रमेवैतत्सुखं दुःख च देहिनां । तथा युद्वेजयंत्येते भोगा रोगा इवापदि ॥ ६ ॥ मोहेन संवृतं ज्ञानं स्वभावं लभते न हि । मत्तः पुमान्पादार्थानां यथा मदनकोद्रवैः ॥ ७ ॥ वपुर्गृहं धनं दाराः पुत्रा मित्राणि शत्रवः । सर्वथान्यस्वभावानि मूढः स्वानि प्रपद्यते ॥ ८ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy