SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ रत्नकरंडश्रावकाचारः। सम्यग्ज्ञानस्य लक्षणम..... अन्यूनमनतिरिक्तं याथातथ्यं विना च विपरीतात् । निःसन्देहं वेद यदाहुस्तन्धानमागमिनः ॥४२॥ - प्रथमानुयोगकथनम्. प्रथमानुयोगमाख्यानं चरितं पुराणमपि पुण्यम् । बोधिसमाधिनिधानं बोधति बोधः समीचीनः॥४॥ करणानुयोगकथनम्... लोकालोकविभक्तर्युगपरिवृत्तेश्चतुर्गतीनां च । श्रादर्शमिव तथामतिरवैतिकरणानुयोगं च ॥४॥ चरणानुयोगकथनम्.. . गृहमेध्यनगाराणां चारित्रोत्पत्तिवृद्धिरक्षाङ्गम् । चरणानुयोगसमयं सम्यग्ज्ञानं विजानाति ॥४५॥ द्रव्यानुयोगकथनम्. . जीवाजीवसुतत्त्वे पुण्यापुण्ये च बन्धमोक्षौ च । द्रव्यानुयोमदोपः श्रुतविद्यालोकमातनुते ॥४६॥ चारित्रस्यावश्यकता. मोहतिमिरापहरणे दर्शनलाभादवाप्तसंज्ञानः । 'रागद्वेषनिवृत्त्यै चरणं प्रतिपद्यते साधुः ॥४७॥ रागद्वेषनिवृत्तेहिंसादिनिवर्तना कृता भवति । अनपेक्षितार्थवृत्तिः कः पुरुषःसेवते नृपतीन् ॥४८|| इति श्रीसमन्तभद्रस्वामिविरचिते रत्नकरण्डनाम्नि उपासकाध्ययने सम्यग्ज्ञानवर्णनो नाम द्वितीयः परिच्छेदः ॥२॥ चारित्रकथनम्। हिंसानृतचौर्येभ्यो मैथुनसेवापरिग्रहाभ्यां च । :
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy