SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ प्रथम गुच्छक। आसक्तं भवति क पुनरनासक्तं चित्तं भवतीत्याह यत्रैवाहितधीः पुंसः श्रद्धा तस्मानिवर्त्तते । यस्मानिवर्त्तते श्रद्धा कुतश्चित्तस्य तल्लयः॥ ९६ ॥ । यत्र च चित्तं विलीयते तद्धयेयं भिन्नमभिन्नं च भवति । तत्र भिन्नात्मनि ध्येये फलमुपदर्शयन्नाह भिन्नात्मानमुपास्यात्मा परो भवति तादृशः। वर्तिीपं यथोपास्य भिन्ना भवति ताशी ॥ ९७ ॥ इदानीमभिन्नात्मन उपासने फलमाह - उपास्यात्मानमेवात्मा जायते परमोऽथ वा । मथित्वात्मानमात्मैव जायतेऽग्निर्यथा तरुः ॥ ९८ ॥ उक्तमर्थमुपसंहृत्य फलमुपदर्शयन्नाह - इतीदं भावयेन्नित्यमवाचागोचरं पदम् । स्वत एव तदानोति यतो नावर्तते पुनः ॥ ९९ ॥ नन्वात्मनि सिद्धे तस्य तत्पदप्राप्तिः स्यात् । न चासौ त. त्वचतुष्टयात्मकाच्छरीरातत्त्वान्तर्भूतः सिद्ध इति चार्वाकाः । सदैवात्मा मुक्तः सर्वदा स्वरूपोपलम्भसम्भवादिति सांख्यास्ता. न्प्रत्याह. अयत्नसाध्यं निर्वाणं चित्तत्त्वं भूतजं यदि । अन्यथा योगतस्तस्मान्न दुःखं योगिनां क्वचित् ॥ १० ॥ कथं सर्वदास्तित्वं सिद्ध्येदिति वदन्तं प्रत्याह स्वप्ने दृष्टे विनष्टेऽपि न नाशोऽस्ति यथात्मनः।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy