SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ૨૮૦ प्रथम गुच्छक । कथं तानि त्यजेदिति तेषां त्यागक्रमं दर्शयन्नाह अवतानि परित्यज्य व्रतेषु परिनिष्ठितः। त्यजेत्तान्यपि सम्प्राप्य परमं पदमात्मनः ॥ ८४ ॥ कुतोऽव्रतव्रतविकल्पपरित्यागे परमपदप्राप्तिरित्याहयदन्तर्जल्पसंपृक्तमुत्प्रेक्षाजालमात्मनः । मूलं दुःखस्य तन्नाशे शिष्टमिष्टं परं पदम् ॥ ८५ ॥ तस्य चोत्प्रेक्षाजालस्य नाशं कुर्वाणोऽनेन क्रमेण कुर्यादित्याह अव्रती व्रतमादाय व्रती शानंपरायणः । परात्मज्ञानसम्पन्नः स्वयमेव परो भवेत् ॥ ८६॥ यथा च व्रतविकल्पो मुक्तेहेतुर्न भवति तथा लिङ्गविकल्पोऽपीत्याहलिङ्गं देहाश्रितं दृष्टं देह एवात्मनो भवः । न मुच्यन्ते भवात्तस्मादेते लिङ्गकृताग्रहाः ॥ ८७ ॥ येऽपि वर्णानां ब्राह्मणो गुरुरत एव परमपदयोग्य इति वदन्ति तेऽपि न मुक्तियोग्या इत्याह जातिदेहाश्रिता दृष्टा देह एवात्मनो भवः। न मुच्यन्ते भवात्तस्मादेते जातिकृताग्रहाः ॥ ८ ॥ जातिब्राह्मणादिदेहाश्रितेत्यादि सुगमं । तर्हि ब्राह्मणादिजाति विशिष्टो निर्वाणादिदीक्षया दीक्षितो मुक्तिं प्राप्नोतीति वदन्तं प्रत्याह जातिलिङ्गविकल्पेन येषां च समयाग्रहः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy