SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २७६ प्रथम गुच्छक। कुतोऽसौ शरीरादिविषये निवृत्तभूषणमण्डनादिकौतुक इत्याहन जानन्ति शरीराणि सुखदुःखान्यबुद्धयः । निग्रहानुग्रह धियं तथाप्यत्रैव कुर्वते ॥ ६१ ॥ यावच्च शरीरादावात्मबुद्धया प्रवृत्तिस्तावत्संसारस्तदभावा. न्मुक्तिरिति दर्शयन्नाह स्वबुद्ध्या यावद्गृह्णीयात् कायवाक्चेतसां त्रयम् । संसारस्तावदेतेषां भेदाभ्यासे तु निर्वृतिः ॥१२॥ शरीरादावात्मनो भेदाभ्यासे च शरीरदृढतादौ नात्मनो दृढतादिकं मन्यत इति दर्शयन् 'घने' इत्यादि श्लोकचतुष्टयमाह - घने वस्त्रे यथात्मानं न घनं मन्यते तथा । घने स्वदेहेऽप्यात्मानं न घनं मन्यते बुधः ॥ ६३ ॥ जीणे वस्त्रे यथात्मानं न जीर्ण मन्यते तथा । जीर्णे स्वदेहेऽप्यात्मानं न जीर्ण मन्यते बुधः ॥६४॥ नष्टे वस्त्रे यथात्मानं न नष्टं मन्यते तथा। नष्टे स्वदेहेऽप्यात्मानं न नष्टं मन्यते बुधः ॥ ६५ ॥ रक्ते वस्त्रे यथात्मानं न रकं मन्यते तथा । रक्ते स्वदेहेऽप्यात्मानं न रकं मन्यते बुधः ।। ६६ ॥ एवं शरीरादिभिन्नमात्मानं भावयतोऽन्तरात्मनः शरीरादेः काष्ठादितुल्यताप्रतिभासे मुक्तियोग्यता भवतीति दर्शयन्नाह यस्य सस्पन्दमाभाति निष्पन्देन समं जगत् । अप्रक्षमक्रियाभोगं स समं याति नेतरः ॥ ६७ ॥ तद्विलक्षणो बहिरात्मा सोऽप्येवं शरीरादिभ्यो भिन्नमा
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy