________________
प्रथमगुच्छक।
नयार्थेषु प्रमाणस्य वृत्तिः सकलदोशनः । भवेन तु प्रमाणाथै नयानामखिलेअसा ॥ ११७ ॥ संक्षेपेण नयास्तावद्याख्याताः सूत्रसूचिताः। तद्विशेषाः प्रपशेन सश्चिन्त्या नयचक्रतः ॥ ११८ ॥
शार्दूलविक्रीडितम् । बालानां हितकामिनामतिमहापापैः पुरोपार्जितैमाहात्म्यात्तमसः स्वयं कलिबलात्प्रायो गुणद्वेषिभिः । न्यायोऽयं मलिनीकृतः कथमपि प्रक्षाल्यते नीयते सम्यग्ज्ञानजलैर्वचोभिरमलं तत्रानुकम्पापरैः ॥ ११९ ॥
इति नयविवरणं समाप्तम् ।
।