SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ प्रथमगुच्छक। नयार्थेषु प्रमाणस्य वृत्तिः सकलदोशनः । भवेन तु प्रमाणाथै नयानामखिलेअसा ॥ ११७ ॥ संक्षेपेण नयास्तावद्याख्याताः सूत्रसूचिताः। तद्विशेषाः प्रपशेन सश्चिन्त्या नयचक्रतः ॥ ११८ ॥ शार्दूलविक्रीडितम् । बालानां हितकामिनामतिमहापापैः पुरोपार्जितैमाहात्म्यात्तमसः स्वयं कलिबलात्प्रायो गुणद्वेषिभिः । न्यायोऽयं मलिनीकृतः कथमपि प्रक्षाल्यते नीयते सम्यग्ज्ञानजलैर्वचोभिरमलं तत्रानुकम्पापरैः ॥ ११९ ॥ इति नयविवरणं समाप्तम् । ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy