SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ม. स्तोत्र - संग्रह | 'सम्पृतिरनुत्कीर्तिरमूढ़ा दृष्टिरुच्यते ॥ १४॥ ५ उपगूहनाङ्गम्. स्वयं शुद्धस्य मार्गस्थ बालाशकजनाश्रयाम् । वाच्यतां यत्प्रमार्जन्ति तद्वदन्त्युपगूहनम् ॥१५॥ स्थितिकरसाङ्गम्. दर्शनाञ्चरणाद्वापि चलतां धर्मवत्सलैः । प्रत्यवस्थापनं प्राज्ञैः स्थितिकर णमुच्यते ॥१६॥ वात्सल्याङ्गम्. 1 स्वयूथ्याम्प्रतिसद्भावसनाथा ऐतकैतवा प्रतिपत्तिर्यथायोग्यं वात्सल्यमभिलप्यते ॥ १७ ॥ प्रभावनाङ्गम्. अज्ञान तिमिरव्याप्तिमपाकृत्य यथायथम् । जिनशासनमाहात्म्यप्रकाशः स्यात्प्रभावना ॥ १८॥ श्रष्टाङ्गधारिनामानि तावदञ्जनचौरोऽङ्गे ततोऽनन्तमती स्मृता । उद्दायनस्तृतीयेऽपि तुरीये रेवती मता ॥ १६ ॥ ततो जिनेन्द्रभोऽन्यो वारिषेणस्ततः परः । विष्णुश्च वज्रनामा च शेषयोर्लक्षतां गतौ ॥२०॥ अङ्गृहीनदर्शनस्य व्यर्थत्वम्. नाङ्गदीनसलं छेत्तुं दर्शनं जन्मसन्ततिम् । न हि मन्त्रोऽक्षरन्यूनो निहन्ति विषवेदनाम् ||२१|| लोकमूढ़ता. श्रपगासागरस्नानमुश्ञ्चयः सिकताश्मनाम् । गिरिपातोऽग्निपातच लोक मूढं निगद्यते ॥२२॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy