________________
ม.
स्तोत्र - संग्रह |
'सम्पृतिरनुत्कीर्तिरमूढ़ा दृष्टिरुच्यते ॥ १४॥ ५ उपगूहनाङ्गम्.
स्वयं शुद्धस्य मार्गस्थ बालाशकजनाश्रयाम् । वाच्यतां यत्प्रमार्जन्ति तद्वदन्त्युपगूहनम् ॥१५॥ स्थितिकरसाङ्गम्. दर्शनाञ्चरणाद्वापि चलतां धर्मवत्सलैः । प्रत्यवस्थापनं प्राज्ञैः स्थितिकर णमुच्यते ॥१६॥
वात्सल्याङ्गम्.
1
स्वयूथ्याम्प्रतिसद्भावसनाथा ऐतकैतवा प्रतिपत्तिर्यथायोग्यं वात्सल्यमभिलप्यते ॥ १७ ॥
प्रभावनाङ्गम्.
अज्ञान तिमिरव्याप्तिमपाकृत्य यथायथम् । जिनशासनमाहात्म्यप्रकाशः स्यात्प्रभावना ॥ १८॥
श्रष्टाङ्गधारिनामानि
तावदञ्जनचौरोऽङ्गे ततोऽनन्तमती स्मृता । उद्दायनस्तृतीयेऽपि तुरीये रेवती मता ॥ १६ ॥ ततो जिनेन्द्रभोऽन्यो वारिषेणस्ततः परः । विष्णुश्च वज्रनामा च शेषयोर्लक्षतां गतौ ॥२०॥ अङ्गृहीनदर्शनस्य व्यर्थत्वम्.
नाङ्गदीनसलं छेत्तुं दर्शनं जन्मसन्ततिम् । न हि मन्त्रोऽक्षरन्यूनो निहन्ति विषवेदनाम् ||२१||
लोकमूढ़ता.
श्रपगासागरस्नानमुश्ञ्चयः सिकताश्मनाम् । गिरिपातोऽग्निपातच लोक मूढं निगद्यते ॥२२॥