________________
रत्नकरंड श्रावकाचारः ।
न रागद्वेषमोहाच यस्याप्तः सः प्रकीर्त्यते ॥ ६ ॥ हितोपदेशिनः कथनम्.
परमेष्ठी परंज्योतिर्निरागो विमलः कृती ।" सर्वशोऽनादिमध्यान्तः सार्वः शास्तोपलात्यते ॥ ७ ॥ अनात्मार्थं विनारागैः शास्ता शास्ति सतो हितम् । ध्वन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते ॥ = ॥ शास्त्रलक्षणम्.
2222
स्वभावतोऽशुचौ काथे रत्नत्रयपवित्रिते । निर्जुगुप्सागुणप्रीतिर्मता निर्विचिकित्सिता ॥ १३॥
प्राप्तोपज्ञमनुल्लंघ्यमदष्टविरोधकम् ।
तस्योपदेशकृत्सार्व शास्त्र कापथघट्टनम् ॥ ६ ॥ गुरुलक्षणम्. विषयाशावशातीतो निरारम्भारपरिग्रहः । ज्ञानध्यान तपोरतस्तपस्वी सः प्रशस्यते ॥ १० ॥ सम्यक्त्वस्याष्टाङ्गानि । १ निःसाङ्किताङ्गम्. इदमेवेदृशमेव तत्त्वं नान्यन्न चान्यथा | इत्यकम्पायसाम्भोवत्सन्मार्गे) संशया रुचिः ॥ ११ ॥ २ निःकांक्षिताङ्गम्. कर्मपरवशे सान्ते दुःखैरन्तरितोदये । पापबीजे सुखे नास्था श्रद्धानाकांक्षा स्मृता ॥ १२ ॥ ३ निर्विचिकित्सिताङ्गम्.
४ श्रमूढरष्टयङ्गम्. कापथे पथि दुःखानां कापथस्थेऽप्यसम्मतिः ।
२
१७