SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ रत्नकरंड श्रावकाचारः । न रागद्वेषमोहाच यस्याप्तः सः प्रकीर्त्यते ॥ ६ ॥ हितोपदेशिनः कथनम्. परमेष्ठी परंज्योतिर्निरागो विमलः कृती ।" सर्वशोऽनादिमध्यान्तः सार्वः शास्तोपलात्यते ॥ ७ ॥ अनात्मार्थं विनारागैः शास्ता शास्ति सतो हितम् । ध्वन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते ॥ = ॥ शास्त्रलक्षणम्. 2222 स्वभावतोऽशुचौ काथे रत्नत्रयपवित्रिते । निर्जुगुप्सागुणप्रीतिर्मता निर्विचिकित्सिता ॥ १३॥ प्राप्तोपज्ञमनुल्लंघ्यमदष्टविरोधकम् । तस्योपदेशकृत्सार्व शास्त्र कापथघट्टनम् ॥ ६ ॥ गुरुलक्षणम्. विषयाशावशातीतो निरारम्भारपरिग्रहः । ज्ञानध्यान तपोरतस्तपस्वी सः प्रशस्यते ॥ १० ॥ सम्यक्त्वस्याष्टाङ्गानि । १ निःसाङ्किताङ्गम्. इदमेवेदृशमेव तत्त्वं नान्यन्न चान्यथा | इत्यकम्पायसाम्भोवत्सन्मार्गे) संशया रुचिः ॥ ११ ॥ २ निःकांक्षिताङ्गम्. कर्मपरवशे सान्ते दुःखैरन्तरितोदये । पापबीजे सुखे नास्था श्रद्धानाकांक्षा स्मृता ॥ १२ ॥ ३ निर्विचिकित्सिताङ्गम्. ४ श्रमूढरष्टयङ्गम्. कापथे पथि दुःखानां कापथस्थेऽप्यसम्मतिः । २ १७
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy