________________
नयविवरणम् ।
२५५ धर्मिधर्मसमूहस्य प्राधान्यार्पणया विदः। . प्रमाणत्वेन निर्णीतेः प्रमाणादपरो नयः ॥९॥ नाप्रमाणं प्रमाणं वा नयो शानात्मको यतः। स्यात्प्रमाणैकदेशस्तु सर्वथाप्यविरोधतः ॥ १० ॥ प्रमाणेन गृहीतस्य वस्युनोऽशेऽविगानतः। संप्रत्ययनिमित्तत्त्वात्प्रमाणाचेन्नयोर्जि(र्चि)तः ॥ ११॥ नाशेषवस्तुनिर्णीतेः प्रमाणादेव कस्यचित् । ताहक्सामर्थ्यशून्यत्वात्सन्नयस्यास्ति सर्वथा ॥१२॥ मतेरवधितो वापि मनःपर्ययतोऽपि वा। झातस्यार्थस्य नांशेऽस्ति नयानां वर्तन ननु ॥ १३॥ निःशेषदेशकालार्था गोचरत्वविनिश्चयात् । तस्येति भाषितं कैश्चिद्युक्तमेव तथेष्टितः ॥ १४ ॥ त्रिकालगोचाराशेषपदार्थाशेषु वृत्तितः । केवलज्ञानमूलत्वमपि तेषां न युज्यते ॥ १६॥ परोक्षपरतावृत्तेः स्पष्टत्वात्केवलस्य तु । श्रुतमूला नयाः सिद्धाः वक्ष्यमाणाः प्रमाणवत् ॥ १६ ॥ निर्दिण्याधिगमोपायं प्रमाणमधुना नयान् । व्याख्यातुं नैगमेत्यादि प्राह संक्षेपतोऽखिलान् ॥ १७॥ सामान्यादेशतस्तावदेक एव नयः स्थितः । स्याद्वादप्रविभक्तार्थविशेषव्यञ्जकात्मकः ॥ १८॥ संक्षेपावौ विशेषेण द्रव्यपर्यायगोचरौ । द्रव्यार्थी व्यवहारान्तः पर्यायार्थस्ततोऽपरः ॥ १९ ॥ विस्तरेण तु सप्तैते विशेया नैगमादयः । तथातिविस्तरेणैतद्भेदाः संख्यातविग्रहाः ॥ २०॥ .