SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५२ प्रथम गुच्छक । नानासदेकात्मलमाभयं चेदन्यत्वमद्विष्टमनात्मनोक। विकल्पशून्यत्वमवस्तुनश्चेत्तस्मित्रमेये क खलु प्रमाणं ॥४॥ व्यावृत्तिहीमान्वयतो न सिद्विपर्ययेऽप्यवितयेऽपि साध्यं । अतव्युदासाभिनिवेशवादः पुराभ्युपेतार्थविरोधवादः ॥१७॥ अनात्मनानात्मगतेरयुक्तिर्वस्तुन्ययुक्तर्यदि पक्षसिद्धिः। अवस्तुयुक्त प्रतिपक्षसिद्धिर्न च स्वयं साधनरिक्तसिद्धिः॥५८॥ निशापितस्तैः परशुः परघ्नः स्वमूनि निर्भेदभयानभिः । वैतण्डिकैयैः कुसृतिः प्रणीता मुने भवच्छासनदृप्रमूढः ॥१९॥ भवत्यभावोऽपि च वस्तुधर्मो भावान्तरं भाववदर्हतस्ते । प्रमीयते च व्यपदिश्यते च वस्तुव्यवस्थाङ्गममेयमन्यत ॥६॥ विशेषसामान्यविषक्तभेदविधिव्यवच्छेदविधायि वाक्यं । अभेदबुद्धरविशिष्टता स्याद्यावृत्तिबुद्धेश्च विशिष्टता ते ॥६॥ सर्वान्तवत्तद्गुणमुख्यकल्पं सर्वान्तशून्यं च मिथोऽनपेक्षं। सर्वापदामन्तकरं निरन्तं सर्वोदयं तीर्थमिदं तवैव ।। ६२ ॥ कामं द्विषन्नप्युपपत्तिचक्षुः समीक्षतां ते समहष्टिरिष्टं । त्वयि ध्रुवं खण्डितमानशृङ्गो भवत्यभद्रोऽपि समन्तभद्रः ॥३॥ न रागानः स्तोत्रं भवति भवपाशच्छिदि मुनौ न चान्येषु वेषादपगुणकथाभ्यासखलता। किमु न्यायान्यायप्रकृतगुणदोषज्ञमनसां हितान्वेषोपायस्तव गुणकथासङ्गगदितः ॥ ६४ ॥ इति स्तुत्यः स्तुत्यस्त्रिदशमुनिमुख्यैः प्रणिहितैः स्तुतः शक्त्या श्रेयापदमधिगतस्त्वं जिन मया। महावीरो वीरो दुरितपरसेनाभिविजये विधेया मे भक्तिः पथि भवत एवाप्रतिनिधौ ॥६५॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy