SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक। प्रत्यक्षनिर्देशवदप्यसिद्धमकल्पकं शापयितुं शक्यं । विना च सिद्धेनंच लक्षणार्थो न तावकद्वेषिणि वीर सत्यं ॥३३॥ कालान्तरस्थे क्षणिके ध्रुवे वाऽप्रथक्पृथक्त्वावचनीयतायां । विकारहानेन च कर्तृकार्य वृथा श्रमोऽये जिन विद्विषां ते ॥३४॥ मद्याङ्गवद्भूतसमागमे शः शक्त्यन्तरव्यक्तिरदैवसृष्टिः । इत्यात्मशिनोदरपुष्टितुष्टैर्निीभयैर्हा मृदवः प्रलब्धाः ॥ ३५ ॥ दृष्टेऽविशिष्टे जननादिहेतौ विशिष्टता का प्रतिसत्वमेषां । स्वभावतः किं न परस्य सिद्धिरतावकानामपि हा प्रपातः ॥३६॥ स्वच्छन्दवृत्तेर्जगतः स्वभावादुच्चैरनाचारपथेवदोषं । निघुष्य दीक्षासममुक्तिमानास्त्वदृष्टिवाह्या वत विभ्रमंति ॥३७॥ प्रवृत्तिरक्तैः शमतुष्टिरिक्तैरुपेत्य हिंसाऽभ्युदयाङ्गनिष्ठा । प्रवृत्तितः शान्तिरपि प्ररूढं तमः परेषां तव सुप्रभातं ॥ ३८॥ शीर्षोपहारादिभिरात्मदुःखैर्देवान्किलाराध्य सुखाभिगृद्धाः। सिद्ध्यन्ति दोषापचयानपेक्षा युक्तं च तेषां त्वमृषिन येषां ३९ स्तोत्रे युक्त्यनुशासने जिनपतेर्वीरस्य निःशेषतः संप्राप्तस्य विशुद्धिशक्तिपदवीं काष्ठां परामाश्रितां । निर्णीतं मतमद्वितीयममलं संक्षेपतोऽपाकृतं । तद्वाह्यं वितथं मतं च सकलं सद्धीधनैर्बुध्यतां ॥ ४० ॥ सामान्यनिष्ठा विविधा विशेषाः पदं विशेषान्तरपक्षपाति । अन्तर्विशेषान्तरवृत्तितोऽन्यत् सामान्यभावं नयते विशेषं ॥४॥ यदेवकारोपहितं पदं तदस्वार्थतः स्वार्थमवच्छिनत्ति । पर्यायसामान्यविशेषसर्व पदार्थहानिश्च विरोधिवत्स्यात् ॥४२॥ अनुक्ततुल्यं यदनेवकारं व्यावृत्त्यभावानियमद्वयेऽपि । पर्यायभावेऽन्यतराप्रयोगस्तत्सर्वमन्यच्युतमात्मानं ॥ ४३ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy