SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ अथ समन्तभद्रस्वामिविरचितं युक्त्यनुशासनम् । कीर्त्या महत्या भुवि वर्द्धमानं त्वां वर्द्धमानं स्तुतिगोचरत्वं । निनीषवः स्मो वयमद्य वीरं विशीर्णदोषाशयपाशबन्धम् ॥१॥ याथात्म्यमुल्लचय गुणोदयाख्या लोके स्तुतिभूरिगुणोदधेस्ते अणिष्ठमप्यंशमशक्नुवन्तो वक्तुं जिन त्वां किमिवस्तुयाम ॥२॥ तथापि वैयात्यमुपेत्य भक्त्या स्तोताऽस्मि ते शक्त्यनुरूपवाक्यः । इष्टे प्रमेयेऽपि यथास्वशक्ति किन्नोत्सहन्ते पुरुषाः क्रियाभिः॥३॥ त्वं शुद्धिशक्त्योरुदयस्य काष्ठां तुलाव्यतीतां जिन शान्तिरूपां। अवापिथ ब्रह्मपथस्य नेता महानितीयत्प्रतिवक्तुमीशाः ॥४॥ कालः कलिर्वा कलुषाशयो वा श्रोतुः प्रवक्तुर्वचनानयो वा । स्वच्छासनकाधिपतित्वलक्ष्मीप्रभुत्वशक्तेरपवादहेतुः ॥५॥ दयादमत्यागसमाधिनिष्ठं नयप्रमाणप्रकृताजसार्थ । अधृष्यमन्यैरखिलैः प्रवादैजिन त्वदीयं मतमद्वितीयं ॥६॥ अभेदभेदात्मकमर्थतत्वं तव स्वतन्त्रान्यतरत् खपुष्पम् । अवृत्तिमत्त्वात्समवायवृत्तेः संसर्गहानेः सकलार्थहानिः ॥ ७ ॥ भावेषु नित्येषु विकारहानेर्न कारकव्यापृतकार्ययुक्तिः । न बन्धभोगौ न च तद्विमोक्षः समन्तदोषं मतमन्यदीयं ॥ ८॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy