SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक । न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् । ज्येत्युदेति विशेषात्ते सहैकत्रोदयादि सत् ॥ ५७॥ कार्योत्पादः क्षयो हेतोर्नियमाल्लक्षणात्पृथक् । न तो जात्याद्यवस्थानादनपेक्षाः खपुष्पवत् ॥ ५८॥ घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ।। ५९ ॥ पयोवतो न दध्यत्ति न पयोऽत्ति दधिवतः । अगोरसवतो नोभे तस्मात्तत्त्वं त्रयात्मकम् ॥ ६॥ कार्यकारणनानात्वं गुणगुण्यन्यताऽपि च । सामान्यतद्वदन्यत्वं चैकान्तेन यदीप्यते ॥ ६१ ॥ एकस्यानेकवृत्तिन भागाभावादहूनि वा । भागित्वाद्वाऽस्य नैकत्वं दोषो वृत्तेरनाईते । ६२ ।। देशकालविशेषेऽपि स्याद्वत्तियुतसिद्धवत् । समानदेशता न स्यात् मूर्तकारणकार्ययोः ॥ ६३ ॥ आश्रयाश्रयिभावान स्वातन्त्र्यं समवायिनाम् । इत्ययुक्तः स सम्बंधो न युक्तः समवायिभिः ॥ ६४॥ सामान्यं समवायश्चाप्येकैकत्र समाप्तितः।। अन्तरेणाश्रयं न स्यानाशोत्पादिषु को विधिः ॥६॥ सर्वथाऽनभिसम्बन्धः सामान्यसमवाययोः। ताभ्यामर्थो न सम्बद्धस्तानि त्रीणि स्त्रपुष्पवत् ॥६६॥ अनन्यतैकान्तेऽणूनां सङ्घातेऽपि विभागवत् । असंहतत्वं स्याद्भूतचतुष्कं भ्रान्तिरेव सा ॥ ६७ ।। कार्यभ्रान्तेरणुभ्रान्तिः कार्यलिङ्गं हि कारणम् । उभयाभावतस्तत्स्थं गुणजातीतरच न ॥ ६८ ॥ :
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy