SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २३४ प्रथम गुच्छक । यदि षड्भिः प्रमाणैः स्यात्सर्वज्ञः केन वार्यते । इति त्रुवशेषार्थप्रमेयत्वमिहेच्छति ॥ ९३ ॥ चोदनातश्च निःशेषपदार्थज्ञानसम्भवे । सिद्धमन्तरितार्थानां प्रमेयत्वं समक्षवत् ।। ९४ ॥ यन्नाहतः समक्षं तन्न प्रमेयं बहिर्गतः । मिथ्यकान्तो यथेत्येवं व्यतिरेकोऽपि निश्चितः ॥ १५ ॥ सुनिश्चितान्वयाखेतोः प्रसिद्धव्यतिरेकतः । शाताहन विश्वतत्त्वानामेवं सिध्येदबाधितः ॥ ९६ ॥ प्रत्यक्षमपरिच्छिन्दत्रिकालं भुवनत्रयम् । रहितं विश्वतत्त्व न हि तद्बाधकं भवेत् ॥ ९७॥ नानुमानोपमानार्धापत्यागमबलादपि । विश्वशाभावसंसिद्धिस्तेषां सद्विषयत्वतः ॥९८ ॥ नाहनिःशेषतत्वो वक्तृत्वपुरुषत्वतः । ब्रह्मादिवविति प्रोक्तमनुमानं न बाधकम् ॥ ९९ ॥ हेतोरस्य विपक्षण विरोधाभावनिश्चयात् । वक्तृत्वादेः प्रकर्षेऽपि ज्ञानानिसिसिद्धितः ॥ १०॥ नोपमानमशेषाणां नृणामनुपलम्भतः। उपमानोपमेयानां तबाधकमसम्भवात् ॥ १०१॥ नार्थापत्तिरसर्वक्षं जगत्साधयितुं क्षमा। क्षीणत्वादन्यथाभावाभावात्तत्तद्बाधिका ॥ १०२ ।। नागमोऽपौरुषेयोऽस्ति सर्वशाभावसाधनः । तस्य कार्ये प्रमाणत्वादन्यथानिष्टसिद्धितः ॥ १०३ ॥ पौरुषेयोऽप्यसर्वक्षप्रणीतो नास्य बाधकः । तत्र तस्याप्रमाणत्वाधर्मादाविव तस्वतः॥ १०४॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy