SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ वृहत्स्वयम्भूस्तोत्रम्। बहुगुणसंपदसकलं परमतमपि मधुरवचनविन्यासकलम् । नय(२)भक्त यवतंसकलं तव देव मतं समन्तभद्रं समलम् ।१४३॥ इति वीरजिनस्तोत्रम. यो(३) निःशेषजिनोक्तधर्मविषयः श्रोगौतमाद्यैः कृतः सूक्ताथै रमलैः स्तवोयमसमः स्वल्पैः प्रसन्नः पदैः । तयाख्यानमदो यथाह्यवगतः किञ्चित्कृतं लेशतः रुथेयांश्चन्द्रदिवाकरावधि बुधप्रहलादचेतस्यलम् ॥१४४॥ 'इति बृहत्स्वयम्भूस्तोत्रं समाप्तम् । (२) नया भक्तयो भङ्गास्ता एवावतंसकं कर्णभूषणं तल्लातीति वा। (३)अन्तिमः श्लोकः स्वयम्भुस्तोत्रस्य न किन्तु टीकाकृतः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy