________________
१४
स्तोत्र संग्रह। जुगूह नागोधरणोधराधरं विरागसन्ध्यातडिदम्बुदो यथा।१३२॥ म्बयोगनिस्त्रिंशनिशातधारया निशात्य यो दुर्जयमोहविद्वषम् । भवापदार्हन्त्यमचिन्त्यमद्भुतं त्रिलोकपूजातिशयासादं पदम्१३३ यमीश्वरं वोदय विधूतकल्मषं तपोधनास्ते पि तथा वुभूपयः । वनौकसः स्वश्रमवन्ध्यबुद्धयः शमोपदेशं शरणं प्रपेदिरे ॥२३४॥ स सत्यविद्यातपसा प्रणायकः समगधीरुग्रकुलाम्बरांशुमान् । मयासदा पार्श्वजिनः प्रणम्यते विलीनमिथ्यापथदृष्टिविभ्रमः१३५
इति पाय जिनस्तोत्रम्. कीा भुवि भालि तया वीर त्वं गुणसमुच्छया भासितया । भासोडुस भासितया सोम इव व्योम्नि कुन्दशोमालितया॥१३६॥ तजिन शासनविभवो जयति कलावपि गुणानुशासनविभवः । दोषाशासनविभवः स्तुति चैनं प्रभाकशासनविभवः ॥१३७॥ अनवद्यः स्याहादस्ता दृष्टाविरोधतः स्याद्वादः । इसरो न स्याहाको सछिरायविरोधान्मुनीश्वराऽस्थाहादः॥१३॥ त्वमसि सुरासुरमहितो प्रन्धिकसत्त्वाशयप्रणामामहितः । लोकत्रयपरमहितोनावरणज्योतिरुज्वलद्धामहितः ॥ १३६ ॥ सभ्यानामभिरुचितं दधासि गुणभुषणं श्रिया चारचितम् । मग्न स्वास्यां रुचिरंजयसिघ मृगलांछन स्वकान्त्यारुचितम्१४० स्वं जिम गसमदमायश्तव भावानां मुमुक्षुकामदमायः । श्रेयान् श्रीमदमायात्वया समादेशि सप्रयामदमायः ॥ १४१ ॥ गिरिभिस्यवदानवतः श्रीमत इच दन्तिनः श्रवद्दानवतः । तष शमषादानमतो गसमूर्जितमपगतप्रमादानवतः(१) ॥१४२॥
(१)प्रया मा हिंसा प्रमा अपगता प्रमा अपगसममा तस्या दानममबहानं तदस्यास्त्रीति तस्य ।