SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ રરર प्रथम गुच्छक । तप्रत्ययगोचरत्वात्पूर्वोत्तराकारापरिहारावाप्तिस्थितिलक्षणप. रिणामेनार्थक्रियोपपत्तेश्च ॥ २ ॥ सामान्यं द्वेधा तिर्यगूलता. भेदात् ॥ ३॥ सदृशपरिणामस्तिर्यक् खण्डमुण्डादिषु गोत्व. वत् ॥ ४॥ परापरविवर्तव्यापिद्रव्यमूर्खता मृदिव स्थासादि. षु ॥५॥ विशेषश्च ॥६॥ पर्यायव्यतिरेकभेदात् ॥ ७॥ एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनिहर्षवि. पादादिवत् ॥ ८ ॥ अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ॥९॥ इति प्रमाणस्य विषयसमुद्देशश्चतुर्थः ॥ ४ ॥ - अज्ञाननिवृत्तिानोपादानोपेक्षाश्च फलम् ॥ १॥ प्रमाणादभिन्न भिन्नं च ॥ २॥ यः प्रमिमीते स एव निवृत्ताशानो ज. हात्यादत्त उपेक्षते चेति प्रतीतेः ॥ ३॥ इति प्रमाणस्य फलसमुद्देशः पञ्चमः ॥ ५ ॥ ततोऽन्यत्तदाभासम् ॥ १॥ अस्वसंविदितगृहीतार्थदर्शन संशयादयः प्रामाणाभासाः॥२॥ स्वविषयोपदर्शकत्वाभावा. त् ॥ ३॥ पुरुषान्तरपूर्वार्थगच्छत्तॄणस्पर्शस्थाणुपुरुषादिज्ञानवत् ॥ ४॥ चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच्च ॥ ५॥ अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्माद्धृमदर्शनाद्वह्निविज्ञानवत् ॥६॥ वैशयेऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् ॥ ७॥ अतस्मिस्तदिति ज्ञानं स्मरणाभासं जिनदत्ते स देवदत्तो यथा ॥८॥ सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि. प्रत्यभिज्ञानाभासं ॥९॥ असम्बद्ध तज्ज्ञानं तर्काभासं यावा. स्तत्पुत्रः स श्याम इति यथा ॥ १०॥ इदमनुमानाभासम् ॥११॥ तत्रानिष्टादिः पक्षाभासः ॥ १२ ॥ अनिष्टो मीमांसकस्यानित्यः
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy