________________
२२१
परीक्षामुखसूत्राणि । द्धानुपलब्धिः प्रतिषेधे सप्तधास्वभावव्यापककार्यकारणपूर्वो. त्तरसहचरानुपलम्भभेदात् ।। ७३ ॥ नास्त्यत्र भूतले घटोऽनु. पलब्धेः ॥ ७४ ॥ नास्त्यत्र शिंशपा वृक्षानुपलब्धेः ॥ ७५ ॥ नास्त्यत्राप्रतिवद्धसामोऽग्निधूमानुपलब्धेः ॥ ७६ ॥ नास्त्यत्र धूमोऽनन्नेः ॥ ७७ ॥ न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोद. यानुपलब्धेः ॥ ७८ ॥ नोद्गाद्भरणिर्मुहूर्ताप्राक्तत एव ॥ ७९ ॥ नास्त्यत्र समतुलायामुन्नामोऽनामानुपलब्धेः ॥ ८० ॥ विरुद्धा. नुपलब्धिर्विधौ त्रेधा विरुद्धकार्यकारणस्वभावानुपलब्धिभेदात् ॥ ८२ ॥ यथास्मिन्प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानु. पलब्धेः ॥ ८२ ।। अस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् ॥८॥ अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः ॥ ८४॥ परम्परया संभवत्साधनमात्रैवान्तर्भावनीयम् ॥ ८५॥ अभूदत्र चक्र शिवकः स्थासात् ॥ ८६॥ कार्यकार्यमविरुद्धकार्योपलब्धौ ॥ ८७ ॥ नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् , कारणविरुद्धकार्योपलब्धौ यथा ॥ ८८ ॥ व्युत्पन्नप्रयोगस्तु तथो. पपत्याऽन्यथानुपपत्त्यैव वा ॥ ८९ ॥ अग्निमानयं देशस्तथैव धूमवत्वोपपत्तेधूमवत्वानुपपत्तेर्वा ॥ ९० ॥ हेतुप्रयोगो हि यथा व्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पन्नैरवधार्यते ॥९१ ॥ तावता च साध्यसिद्धिः ॥ ९२ ॥ तेन पक्षस्तदाधार. सूचनायोक्तः ॥ ९३॥ आप्तवचनादिनिबन्धनमर्थज्ञानमागमः ॥ ९४ ॥ सहजयोग्यतासङ्केतवशाद्धि शब्दादयो वस्तुप्रतिप. तिहेतवः ॥ ९५ ॥ यथा मेादयः सन्ति ॥९६॥
___ इति परोक्षप्रपञ्चस्तृतीयः समुद्देशः ॥ ३ ॥ सामान्यविशेषात्मातदर्थो विषयः ॥ १॥ अनुवृत्तव्यावृ.