________________
प्रथम गुच्छक । रागद्वेषपरिग्रहे सति यतो जातं क्रियाकारकैः । भुजाना चयतोऽनुभूतिरखिलं खिन्ना क्रियायाः फलं
तद्विज्ञानधनौघमनमधुना किश्चिन किञ्चित्किल ॥३१॥ स्वशक्तिसंसूचितवस्तुतत्त्वैर्व्याख्या कृतेयं समयस्य शब्दैः । स्वरूपगुप्तस्य न किञ्चिदस्ति कर्तव्यमेवामृतचन्द्रसूरेः ॥ ३२ ॥
यसारकलशा:समाप्ताः॥