SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक । रागद्वेषपरिग्रहे सति यतो जातं क्रियाकारकैः । भुजाना चयतोऽनुभूतिरखिलं खिन्ना क्रियायाः फलं तद्विज्ञानधनौघमनमधुना किश्चिन किञ्चित्किल ॥३१॥ स्वशक्तिसंसूचितवस्तुतत्त्वैर्व्याख्या कृतेयं समयस्य शब्दैः । स्वरूपगुप्तस्य न किञ्चिदस्ति कर्तव्यमेवामृतचन्द्रसूरेः ॥ ३२ ॥ यसारकलशा:समाप्ताः॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy