SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ नाटकसमयसारकलशाः। स्तिष्ठत्यात्मनिखातनित्यसहजशानकपुत्रीभवन् ॥ ११॥ विश्रान्तः परभावभावकलनान्नित्यं बहिर्वस्तुषु नश्यत्येव पशुः स्वभावमहिमन्येकान्तनिश्चेतनः । सर्वस्मानियतस्वभावमभवन् झानाद्विभक्तो भवन् स्याद्वादी तु न नाशमेति सहजस्पष्टीकृतप्रत्ययः ॥१२॥ अध्यास्यात्मनि सर्वभावभवनं शुद्धस्वभावच्युतः सर्वत्राप्यनिवारितो गतभयः स्वैरं पशुः क्रीडति । स्याद्वादी तु विशुद्ध एव लसति स्वस्य स्वभावं भरा. दारूढः परभावभावविरहव्यालोकनिष्कम्पितः ॥ १३ ॥ प्रादुर्भावविराममुद्रितवहद्द्वानांशनानात्मना निर्धानात् क्षणभङ्गसङ्गपतितः प्रायः पशुर्नश्यति । स्याद्वादी तु चिदात्मना परिमृशंश्चिद्वस्तु नित्योदितं टोत्कीर्ण घनस्वभावमहिमशानं भवन् जीवति ॥१४॥ टोत्कीर्णविशुद्धबोधविसराकारात्मतत्वाशया वाञ्छत्युच्छलदच्छचित्परिणतेभिन्नं पशुः किञ्चन । ज्ञानं नित्यमानित्यतापरिगमेऽप्यासादयत्युज्वलं स्याद्वादी तदनित्यतां परिमृशंश्चिद्वस्तु वृत्तिकमात् ॥१५॥ इत्यज्ञानविमूढानां ज्ञानमात्रं प्रसादयन् । आत्मतत्त्वमनेकान्तः स्वयमेवानुभूयते ॥ १६ ॥ एवं तत्त्वव्यवस्थित्या स्वं व्यवस्थापयन्स्वयम् । अलङ्घ्यं शासनं जैनमनेकान्तो व्यवस्थितः ॥ १७ ॥ इत्याधनेकनिजशक्तिसुनिर्भरोऽपि यो ज्ञानमात्रमयतां न जहाति भावः। एवं क्रमाक्रमविवर्तिविवचित्रं
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy