SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ૨૦૨ - प्रथम गुच्छक। इति वस्तुस्वभावं स्वं नाज्ञानी वेत्ति तेन सः। रागादीनात्मनः कुर्यादतो भवति कारकः ॥ १५॥ इत्यालोच्य विवेच्य तत्किल परद्रव्यं समग्रं बला. तन्मूलां बहुभावसन्ततिमिमामुद्धर्तुकामः समम् । आत्मानं समुपैति निर्भरवहत्पूर्णैकसंविद्युतम् येनोन्मूलितबन्ध एष भगवानात्माऽऽत्मनि स्फूर्जति ॥१६॥ रागादीनामुदयमदयं दारयत्कारणानां कार्य बन्धं विविधमधुना सद्य एव प्रणुध । ज्ञानज्योतिः क्षपिततिमिरं साधु सन्नद्धमेततधद्वत्प्रसरमपरः कोऽपि नास्यावृणोति ॥ १७ ॥ इति धन्धो निष्क्रान्तः ॥ ८ ॥ द्विधाकृत्य प्रज्ञाक्रकचदलनाद्वन्धपुरुषा नयन्मोक्षं साक्षात्पुरुषमुपलम्भैकनियतं । इदानीमुन्मजत्सहजपरमानन्दसरसं परं पूर्ण शानं कृतसकलकृत्यं विजयते ॥ १॥ प्रज्ञाच्छेत्री शितेयं कथमपि निपुणैः पातिता सावधानः सूक्ष्मेऽन्तःसन्धिबन्धे निपतति रभसादात्मकर्मोभयस्य । आत्मानं मनमन्तःस्थिरविशदलसद्धान्नि चैतन्यपूरे बन्धं चाशानभावे नियमितमभितः कुर्वती भिन्नभिन्नौ ॥२॥ भित्त्वा सर्वमपि स्वलक्षणबलाद्भत्तं हि यच्छक्यते चिन्मुद्राङ्कितनिर्विभागमहिमा शुद्धश्चिदेवास्म्यहम् । भिधन्ते यदि कारकाणि यदि वा धर्मा गुणा वा यदि भियन्तां न भिदाऽस्ति काचन विभौ भावे विशुद्ध निति ॥ ३॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy