________________
स्तोत्र -संग्रह। इति जिनल कलशलाञ्छनं वचनमिदं वदतां वरस्य ते ॥११४॥ . दुरितमलकलंकमष्टकं निरुपमयोगवलेन निर्दहन् । अभवदभषसौख्यवान् भवान् भवतु ममापि भवोपशांतये ॥११५॥
इति मुनिसुव्रतजिनस्तोत्रम्. स्तुतिस्तोतुः साथोः कुशलपरिणामाय स तदा भवेन्मा वा स्तुत्यः फलमपि ततस्तस्य च सतः । किमेवं स्वाधीनाज्जगति सुलभे श्रायसपथे स्तुयान्नत्वा विद्वान्सततमपि पूज्य नमिजिनम् ॥११६॥ स्वया धीमन् ब्रह्मप्रणिधिमनसा जन्मनिगलं समूलं निर्भिन्नं त्वमसि विदुषां मोक्षपदवी । त्वयि ज्ञानज्योतिर्विभवकिरणे ति भगवन्नभूवन् खद्योता इव शुचिरवावन्यमतयः ॥११७॥ विधेयं . बाय चानुभयमुभयं मिश्रमपि तत् विशेषैः प्रत्येक नियमविषयैश्च परिमितः । सदान्योन्यापेक्षः
सकलभुवनज्येष्ठगुरुणा त्वया गीतं तत्वं बहुनयविवतरवशात् ॥११॥ अहिंसा भूतानां जगति विदितं ब्रह्म परमं न सातत्रारम्भोस्त्यणुरपि च यत्राश्रमविधौ। ततस्तत्सिद्धयर्थं परमकरुणो ग्रन्थमुभयं भवानेवात्याक्षीन्न च विकृतवेषोपधिरतः ॥११॥ वपुर्भूषावेषव्यवधिरहितं
शान्तिकरणं यतस्ते संचष्टे स्मरशरविषातकविजयम् । विना भीमः शस्त्ररदयहृदयामर्षविलयं ततस्त्वं निर्मोहः शरणमसि नः शान्तिनिलयः ॥१२० ।
हति नमिजिनस्तोत्रम्,