________________
१९०
प्रथम गुच्छक ।
स्वेच्छासमुच्छलदनल्पविकल्पजाला. मेवं व्यतीत्य महतीं नयपक्षकक्षाम् । अन्तर्बहिस्समरसैकरसस्वभावं
स्वं भावमेकमुपयात्यनुभूतिमात्रम् ॥ ४५ ॥ इन्द्रजालमिदमेवमुच्छलत्पुष्कलोच्चलविकल्पवाचिभिः । यस्य विस्फुरणमेव तत्क्षणं कृत्स्नमस्यति तदस्मि चिन्महः ॥४६॥
चित्स्वभावभरभावितभावा भावभावपरमार्थतयैक । बन्धपद्धतिमपास्य समस्तां चेतये समयसारमपारं ॥४७॥ आक्रामन्नविकल्पभावमचलं पक्षैर्नयानां विना सारो यः समयस्य भाति निभृतैरास्वाद्यमानः स्वयम् । विज्ञानकरसः स एष भगवान् पुण्यः पुराणः पुमान् शानं दर्शनमप्ययं किमथवा यत्किंचनकोऽप्ययम् ॥४८॥ दूरं भूरिविकल्पजालगहने भ्राम्यनिजौघाच्च्युतो दूरादेव विवेकनिनगमनानीतो निजौघं बलात् । विज्ञानकरसस्तदेकरसिनामात्मानमात्माहर. नात्मन्येव सदा गतानुगततामायात्ययं तोयवत् ॥४९॥ विकल्पकः परं कर्ता विकल्पः कर्म केवलं ।
न जातु कर्तृकर्मत्वं सविकल्पस्य नश्यति ॥ ५० ॥ यः करोति स करोति केवलं यस्तु वेत्ति स तु वेत्ति केवलं । यः करोति न हि वेत्तिस कचित् यस्तु वेत्ति न करोति स कचित्५१ शप्तिः करोतो न हि भासतेऽन्तप्तिौ करोतिश्च न भासतेऽन्तः । प्तिः करोतिश्च ततो विभिन्ने शातान कर्तेति ततःस्थितं च॥५२॥ कर्ता कर्मणि नास्ति नास्ति नियतं कर्मापि तत्कर्त्तरि द्वन्द्वं विप्रतिषिध्यते यदि तदा का कर्तृकर्मस्थितिः ।