________________
नाटकसमयसारकलशाः। १८९ एकस्य हेतुर्न तथा परस्य चिति द्वयो-विति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥३३॥ एकस्य कार्य न तथा परस्य चिति द्वयोाविति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥३४॥ एकस्य चैका न तथा परस्य चिति द्वयो-विति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिशिदेव ॥३५॥ एकस्य भावो न तथा एरस्य चिति द्वयो-विति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिश्चिदेव ॥३६॥ एकस्य शान्तो न तथा परस्य चिति द्वयो-विति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षशतस्तस्यास्ति नित्यं खलु चिश्चिदेव ॥३७॥ एकस्य नित्यो न तथा परस्य चिति द्वयोाविति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिधिदेव ॥३८॥ एकस्य वाच्यो न तथा परस्य चिति द्वयो-विति पक्षपाती । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिश्चिदेव ॥३९॥ एकस्य नाना न तथा परस्य चिति द्वयो-विति पक्षपाती । यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥४०॥ एकस्य चेत्यो न तथा परस्य चिति द्वयो विति पक्षपाती। यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिश्चिदेव ॥४३॥ एकस्य दृश्यो न तथा परस्य चिति योद्धाविति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिश्चिदेव ॥४२॥ एकस्य वेद्यो न तथा परस्य चिति योाविति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥४३॥ एकस्य भातो न तथा परस्य चिलि द्वयोविति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खल चिश्चिदेव ॥४४॥