SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ૧૮૮ - प्रथम गुच्छक । ज्ञानमय एव भावः कुतो भवेद् शानिनो न पुनरम्यः । अज्ञानमयः सर्वः कुतोऽयमशानिनो नान्यः ॥ २१ ॥ शानिनो शाननिर्वृत्ताः सर्वे भाषा भवन्ति हि । सर्वेऽप्यशामनिवृत्ता भवन्त्यज्ञानिनस्तु ते ॥ २२॥ अज्ञानमयभावानामज्ञानी व्याप्य भूमिकाः। द्रव्यकर्मनिमित्तानां भावानामेति हेतुताम् ॥ २३ ॥ य एव मुक्तानयपक्षपातं स्वरूपगुप्ता निवसन्ति नित्यं । विकल्पजालच्युतशान्तचित्तास्त एव साक्षादमृतं पिबन्ति ॥२४॥ एकस्य बद्धो न तथा परस्य चिति द्वयोाविति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव ॥२५॥ एकस्य मूढो न तथा परस्य चिति द्वयो-विति पक्षपातौ । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव।।२६॥ एकस्य रक्तो न तथा परस्य चिति द्वयोाविति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिञ्चिदेव॥२७॥ एकस्य दुष्टो न तथा परस्य चिति द्वयो-विति पक्षपाती। यस्तत्त्ववेदी च्युतपक्षपातस्तस्याति नित्यं खलु चिञ्चिदेव ॥२८॥ एकस्य कर्ता न तथा परस्य चिति द्वयो-विति पक्षपाती। यस्तस्ववेदीच्युतपक्षपातस्तस्थास्ति नित्यं खलु चिच्चिदेव॥२९॥ एकस्य भोक्ता न तथा परस्य चिति द्वयो-विति पक्षपातौ । : यस्तत्त्ववेदीच्युतपक्षपातस्तस्यास्ति नित्यं खलु चिच्चिदेव ॥३० एकस्य जीवो न तथा परस्य चिति द्वयोाविति पक्षपाती । यस्तत्त्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु चिश्चिदेव ॥३१॥ एकस्य सूक्ष्मो न तथा परस्य चिति द्वयोविति पक्षपाती। यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु विधिदेव ॥३२।।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy