SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ नाटकसमयसारकलशाः । १८७ पीत्वा दधीक्षुमधुराम्लरसातिगृध्यां गां दोन्धि दुग्धमिव नूनमसौ रसालम् ।। १२ ॥ अशानान्मृगतृष्णिकां जलधिया धावन्ति पातुं मृगा अज्ञानात्तमसि द्रवन्ति भुजगाध्यासेन रजौ जनाः । अशानाच्च विकल्पचक्रकरणाद्वातोत्तरङ्गाब्धिव: च्छुद्ध ज्ञानमया अपि स्वयममी कभवन्त्याकुलाः॥१३॥ शानाद्विवेचकता तु परात्मनोयों जानाति हंस इव वाःपयसोर्विशेषं । चैतन्यधातुमचलं स सदाधिरूढो जानीत एव हि करोति न किञ्चनापि ॥ १४ ॥ खानादेव ज्वलनपयसोरोष्ण्यशैत्यव्यवस्था शानादेवाल्लसति लवणस्वादभेदव्युदासः । शानादेव स्वरसविकसन्नित्यचैतन्यधातोः क्रोधादेश्च प्रभवति भिदा भिन्दती कर्तृभावम् ॥ १५ ॥ अशानं ज्ञानमप्येवं कुर्वन्नात्मानमञ्जसा । स्यात्कर्त्तात्मात्मभावस्य परभावस्य न कचित् ॥ १६ ॥ . आत्मा शानं स्वयं शानं ज्ञानादन्यत्करोति किं । .... परभावस्य कर्त्तात्मा मोहोऽयं व्यवहारिणाम् ॥ १७ ॥ जीवः करोति यदि पुद्गलकर्म नैव कस्तर्हि तत्कुरुत इत्याभिशङ्कयैव एतर्हि तीवरयमोहनिबर्हणाय संकीयते शृणुत पुगलकर्मकर्तृ १८ स्थितेत्यविघ्ना खलु पुद्गलस्य स्वभावभूता परिणामशक्तिः। तस्यां स्थितायां स करोति भावं यमात्मनस्तस्य स एव क १९ स्थितेति जीवस्य निरन्तराया स्वभावभूता परिणामशक्तिः। तस्यां स्थितायां स करोति भावयं स्वस्य तस्यैव भवेत्स कर्ता २०
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy