________________
नाटकसमयसारकलशाः।
अशानिनो निरवधिप्रविज़म्भितोऽयं मोहस्तु तत्कथमहो बत नानटीति ॥ ११ ॥ अस्मिानादिनि महत्यविवेकनाट्ये वर्णादिमानटति पुगल एक नान्यः। रागादिपुरलविकारविरुद्धशुद्धचैतन्यधातुमयमूर्तिरयं च जीवः ॥ १२ ॥ इत्थं ज्ञानक्रकचकलनापाटनं नादायित्वा जीवाजीवौ स्फुटविघटनं नैव यावत्प्रयातः । विश्वं व्याप्य प्रसभविकशक्तचिन्मात्रशक्त्या मातृदन्यं स्वयमतिरसात्तावदुधकाशे ॥ १३ ॥ .
इति. जीवाजीवाधिकारः ॥ २ ॥
एकः कर्ता चिवहमिह मे कर्म कोपादयोऽमी इत्यज्ञानां शमयदभितः कर्तृकर्मप्रवृत्ति । ज्ञानज्योतिः स्फुरति परमोदात्यमत्यन्तधीरं साक्षात्कुर्वनिरुपधिपृथग्द्रव्यनिर्भासि विश्वं ॥१॥
परपरिणतिमुज्यत् खंड्यद्भेदवादानिदमुदितमखण्डं ज्ञानमुचण्डमुः। ननु कथमवकाशः कर्तृकर्मप्रवृत्ते.
रिह भवति कथं वा पौद्रलः कर्मबन्धः ॥२॥ इत्येव विरचय्य संप्रति परद्रव्यानिवृत्ति परांस्वं विज्ञानघनस्वभावमभयादास्तिनुवानः परं । अज्ञानोत्थितकर्तृकर्मकलनात् क्लेशानिवृत्तः स्वयं शानीभूत इतश्चकास्ति जगतः साक्षी पुराणः पुमान् ॥३॥