SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ नाटकसमयसारकलशाः। अवतरति न बोधो बोधमेवाध कस्य स्वरसरभसकृष्टः प्रस्फुरक एव ॥ २८ ॥ अवतरति न यावद्वत्तिमत्यन्तवेगा. दनयमपरभावत्यागदृष्टान्तहष्टिः। झटिति सकलभावैरन्यदीयैर्विमुक्ता स्वयमियमनुभूतिस्तावदाविर्बभूव ॥ २९ ॥ सर्वतः स्वरसनिर्भरभावं चेतये स्वयमहं स्वमिहैकं । नास्ति नास्ति मम कश्चन मोहः शुद्धचिद्धनमहोनिधिरस्मि ॥३०॥ इति सति सह सर्वैरन्यभावैर्विवेके स्वयमयमुपयोगो बिभ्रदात्मानमेकं । प्रकटितपरमार्थदर्शनशानवृत्तैः कृतपरिणतिरात्माराम एव प्रवृत्तः ॥३१॥ मजन्तु निर्भरममी सममेव लोका आलोकमुच्छ्रलति शान्तरसे समस्ताः। आप्लाव्य विभ्रमतिरस्करिणी भरेण प्रोन्मग्न एष भगवानववोधसिन्धुः ॥३२॥ इति रंगभूमिका ॥ १ ॥ जीवाजीवविवेकपुष्कलशा प्रत्यावयत्पार्षदा नासंसारनिबद्धबन्धनविधिध्वंसाद्विशुद्धं स्फुटत् । आत्माराममनन्तधाममहसाध्यक्षेण नित्योदितं धीरोदात्तमनाकुलं विलसति शानं मनो हादयत् ॥ १ ॥ विरम किमपरेणाकार्यकोलाहलेन स्वयमपि निभृतः सन् पश्य षण्मासमेकं । .
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy