SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १८२ प्रथम गुच्छक । प्रतिफलननिमग्नानन्तभावस्वभावै. मुंकुरवदविकाराः संततं स्युस्त एव ॥ २१ ॥ त्यजतु जगदिदानी मोहमाजन्मलीढं रसयतु रसिकानां रोचनं शानमुद्यत् । इह कथमपि नात्मा ऽनात्मना साकमेकः किल कलयति काले कापि तादात्म्यवृत्तिम् ॥ २२ ॥ अयि कथमपि मृत्वा तत्त्वकौतूहली स. अनुभव भवमूर्तः पार्श्ववर्ती मुहूर्त्तम् । पृथगथ विलसंतं स्वं समालोक्य येन त्यजसि झगिति मूर्त्या साकमेकत्वमोहं ॥ २३ ॥ कान्त्यैव नफ्यन्ति ये दशदिशो धाम्ना निरुन्धन्ति ये धामोद्दाममहस्विनां जनमनो मुष्णन्ति रूपेण ये । दिव्येन ध्वनिना सुखं श्रवणयोः साक्षात्क्षरन्तोऽमृतम् बन्धास्तेऽष्टसहस्रलक्षणधरास्तीर्थेश्वराः सूरयः ॥ २४ ।। प्राकारकवलितां वरमुपवनराजीनिगीर्णभूमितलं । पियतीव हि नगरमिदं परिखावलयेन पातालं ॥ २९ ॥ नित्यमविकारसुस्थितसर्वागमपूर्वसहजलावण्यं । अक्षोभमिव समुद्रं जिनेन्द्ररूपं परं जयति ॥ २६ ॥ एकत्वं व्यवहारतो न तु पुनः कायात्मनो निश्चया. न्नुः स्तोत्रं व्यवहारतोऽस्ति वपुषः स्तुत्या न तसत्त्वतः । स्तोत्रं निश्चयतश्चितो भवति चित्स्तुत्यैव सैवं भवे. नातस्तीर्थकरस्तवोत्तरबलादकत्वमात्मानयोः ॥ २७ ॥ इति परिचिततत्त्वैरात्मकायैकतायां नयविभजनयुक्त्यात्यन्तमुच्छादितायाम् ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy