SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ स्तोत्र--संग्रह। हे मांस तं धीरे त्वयि प्रतिस्तोइः ॥ १ ॥ श्रापत्यां च तदात्वे च दुःखयोनिनिरुत्तरा । सृष्णा नदी त्वयोत्तोर्ण विद्यानावा विविक्तया ॥ ६२॥ अत्तकः कन्द को नृणां जन्मज्वरसखा सदा । स्वामन्तकान्तकं प्राप्य व्यावृत्तः कामकारतः ॥ ६३ ॥ भूषावेषायुधत्यागि विद्यादमदयापरम् । रूपमेव तवाचष्टे धीर दोषविनिग्रहम् ॥१४॥ समन्ततोगभासां ते परिवेषेण भूयसा। तमो बाघमपाकीर्णमध्यात्मध्यानतेजसा ॥६५॥ सर्वज्ञज्योतिषोद्भूतस्तावको महिमोदयः। कं न कुर्यात् प्रणम्रते सत्वं माथ सचेतनम् ॥६६॥ तव वागमृतं श्रीमत्सर्वभाषास्वभावकम् । प्रणोयत्यमृतं यद्वत् प्राणिनो व्यापि संसदि ॥६६॥ अनेकान्तात्महष्टिस्ते सती शून्यो विपर्ययः । ततः सर्व मृषोक्तं स्यात्तदयुक्तं स्वघाततः ॥ ६ ॥ ये परस्खलितोनिद्राः खदोषेभनिमीलिनः । तपखिनस्त किं कुर्युरपात्रं त्वन्मतश्रियः ॥ ६ ॥ ते तं स्वघातिनं दोषं शमीकर्तुमनीश्वराः । त्वद्विषः खहनो बालास्तत्त्वावक्तव्यतां श्रिताः ॥१०॥ सदेकनित्यवक्तव्यास्तद्विपक्षाश्च ये नयाः । सर्वथेति प्रदुष्यन्ति पुष्यन्ति स्यादितीहिते ॥१०॥ सर्वथा नियमत्यागी यथादृष्टमपेक्षकः । स्याच्छब्दस्तावके न्याये नान्येषामात्मविद्विषाम् ॥१०॥ भने कान्तोऽप्यनेकान्तः प्रमाणनयसाधनः ।
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy