SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीमदमृतचन्द्रसूरिविरचिताः नाटकसमयसारकलशाः । (८) नमः समयसाराय स्वानुभूत्या चाशते । चित्स्वभावाय भावाय सर्वभावान्तरच्छिदे ॥१॥ अनन्तधर्मणस्तत्त्वं पश्यन्ती प्रत्यगात्मनः। अनेकान्तमयी मूर्तिनित्यमेव प्रकाशताम् ॥२॥ परपरिणतिहेतोर्मोहनानोऽनुभावा- . दविरतमनुभाव्यव्याप्तिकल्माषितायाः। मम परमविशुद्धिः शुद्धचिन्मात्रमूर्ते. र्भवतु समयसारव्याख्ययैवानुभूतेः ॥ ३ ॥ उभयनयविरोधध्वंसिनि स्यात्पदाडू जिनवचसि रमन्ते ये स्वयं वान्तमोहाः। सपदि समयसारं ते परं ज्योतिरुच्चै. रनवमनयपक्षाक्षुण्णमीक्षन्त एव ॥ ४ ॥ व्यवहरणनयः स्याद्यपि प्राक्पदव्या. मिह निहितपदानां हन्त हस्तावलम्बः । तदपि परममर्थ चिच्चमत्कारमा परविरहितमन्तः पश्यतां नैष किञ्चित् ॥५॥ .
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy