________________
प्रथम गुच्छक।
हारो द्विविधा उपचरितानुपचरितभेदात् । तत्र संश्लेषरहितवस्तुसम्बन्धविषय उपचरितासद्भूतव्यवहारो-यथा देवदत्तस्य धनमिति । संश्लेषसहितवस्तुसम्बन्धविषयोऽनुपचरि. तासभूतव्यवहारो यथा-जीवस्य शरीरमिति ।
इति सुखबोधार्थमालापपद्धतिः श्रीमद्देवसेनविरचिता
परिसमाता ॥
-