________________
प्रथम गुच्छक ।
णिच्छय साहणहेओ दव्वयपज्जत्थिया मुणह ॥ ४॥ द्रव्यार्थिकः, पर्यायार्थिकः, नैगमः, सङ्ग्रहः, व्यवहारः, ऋजुसूत्रः, शब्दः, समभिरूढः, एवंभूत इति नव नयाः स्मृताः । उपनयाश्च कथ्यन्ते । नयानां समीपा उपनयाः । सद्भूतव्यव. हारः असद्भूतव्यवहारः उपचरितासद्भूतव्यवहारश्चेत्युपन. यात्रेधा ।
इदानीमेतेषां भेदा उच्यन्ते । द्रव्यार्थिकस्य दश भेदाः । कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिको यथा संसारी जीवः सिद्धसदृक् शुद्धात्मा । उत्पादव्ययगौणत्वेन सत्ताग्राहकः शुद्धद्रव्यार्थिको यथा द्रव्यं नित्यम् । भेदकल्पनानिरपेक्षः शुद्धो द्रव्यार्थिको यथा निजगुणपर्यायस्वभावाद्द्रव्यमभिन्नम् ।
१६८
कर्मोपाधिसापेक्षोऽशुद्धद्रव्यार्थिको यथा क्रोधादिकर्मजभाव आत्मा | उत्पादव्ययसापेक्षोऽशुद्ध द्रव्यार्थिको यथैकस्मिन् समये द्रव्यमुत्पादव्ययधौव्यात्मकम् । भेदकल्पनासापेक्षisशुद्धद्रव्यार्थिको यथात्मनो दर्शनशानादयो गुणाः । अन्वयद्रव्यार्थिको यथा-गुणपर्यायस्वभावं द्रव्यम् । स्वद्रव्यादिग्राहकद्रव्यार्थिको यथा स्वद्रव्यादिचतुष्टयापेक्षया द्रव्यमस्ति । परद्रव्यादिग्राहकद्रव्यार्थिको यथा-परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति । परमभावग्राहकद्रव्यार्थिको यथा -- ज्ञानस्वरूप आत्मा । अत्रानेकस्वभावानां मध्ये ज्ञानाख्यः परमस्वभा वो गृहीतः ।
इति द्रव्यार्थिकस्य दश भेदाः ।