________________
स्तोत्र-संग्रह। प्रातिहार्यविभवैः परिष्कृतो देहतोऽपि विरतो भवानभूत् । मोक्षमार्गमशिषन्नरामरान्नापि शासनफलेषणानुरः ७३ ।। कायवाक्यमनसां प्रवृत्तयो नाभवंस्तव मुनेश्चिकीर्षया । नासमीक्ष्य भवतः प्रवृत्तयो घोर तावकमचिन्स्यमीहितम् ॥ मानुषों प्रकृतिमभ्यतीतवान् देवतास्वपि च देवता यतः । तेन नाथ परमासि देवता श्रेयसे जिनवृष प्रसीद नः ॥ ७५।।
इति धर्मजिनस्तोत्रम्. विधाय रक्षा परतः प्रजानां राजा चिरं यो प्रतिमप्रतापः। व्यधात्पुरस्तात्स्वत एव शान्तिर्मुनिर्दयामूतिरिवाघशान्तिम्॥७॥ चक्रेण यः शत्रुभयंकरेण जित्वा नृपः सर्वनरेन्द्रचक्रम् । समाधिचक्रेण पुनर्जिगाय महोदयो दुर्जयमोहचक्रम् ॥ ७ ॥ राजश्रिया राजसु राज सिंहो रराज यो राजसुभोगतन्त्रः । प्रार्हन्त्यलक्ष्म्या पुनरात्मतन्त्रो देवासुरोदारसभे रराज II GE यस्मिन्नभृद्राजनि राजचक्रं मुनौ दयादीधितिधर्मचक्रम् । पूज्ये मुहुःप्राञ्जलि देवचक्र ध्यानोन्मुखे ध्वंसि कृतान्सचक्रम् ॥६॥ स्वदोषशान्त्यावहितात्मशान्तिः शान्तर्विधाता शरणं गतानाम् । भूयाद्भवलेशभयोपशान्त्यै शान्तिर्जिनो मे भगवान् शरण्य:५८|
इति शान्तिजिनस्तोत्रम्. कुन्थुप्रभृत्यखिलसत्त्वदयैकतानःकुन्थुर्जिनो ज्वरजरामरणोपशान्त्य। त्वधर्मचक्रमिह वर्त्तयसिस्मभूत्यभूत्वा पुरातिसिपतीश्वरचक्रपास्थिः
तृष्णार्चिपः परिदहन्ति न शान्तिरासामिष्टेन्द्रियार्थविभयैः परिवृद्धिरेव । स्थित्यैव कायपरितापहरं. निमिक्तमित्यात्मवान्विषयसौख्यपराङ्मुखोऽभूत् ॥२॥