SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४२ प्रथम गुच्छक । सम्यक्त्वव्रतशीलेषु तथासल्लेखनाविधौ । अतीवाराः प्रवक्ष्यन्ते पञ्च पञ्च यथाक्रमम् ॥ ८३॥ शङ्कनं काङ्कणं चैव तथा च विचिकित्सनम् । प्रशंसा परदृष्टीनां संस्तवश्चेति पञ्च ते ॥ ४॥ बन्धो वधस्तथा छेदो गुरुभाराधिरोपणम् । अन्नपाननिषेधश्च प्रत्येया इति पञ्च ते ॥ ८५ ॥ कूटलेखो रहोभ्याख्या न्यासापहरणं तथा। मिथ्योपदेशसाकारमन्त्रभेदौ च पञ्च ते ॥ ८६ ॥ स्तेनाहृतस्य ग्रहणं तथा स्तेनप्रयोजनम् । व्यवहारप्रतिच्छन्दैर्मानोन्मानोनवृद्धता ॥ ८७ ॥ अतिक्रमो विरुद्ध च राज्ये सन्तीति पञ्च ते । अनक्रीडितं तीव्रोऽभिनिवेशो मनोभुवः ॥ ८८ ॥ इत्वोर्गमनं चैव संगृहीतागृहीतयोः। तथा परविवाहस्य करणं चेति पञ्च ते ।। ८१ ॥ हिरण्यस्वर्णयोः क्षेत्रवास्तुनोधनधान्ययोः । दासीदासस्य कुप्यस्य मानाधिक्यानि पञ्च ते ॥ ९० ॥ तिर्यग्व्यतिक्रमस्तद्वदध ऊर्ध्वमतिक्रमो। तथा स्मृत्यन्तराधानं क्षेत्रवृद्धिश्च पञ्च ते ॥ ९१ ।। अस्मिन्नानयनं देशे शब्दरूपानुपातनम् । प्रेष्यप्रयोजनं क्षेपः पुद्गलानां च पञ्च.ते ॥ ९२ ॥ असमीक्ष्याधिकरणं भोगानर्थक्यमेव च । तथा कन्दर्पकौत्कुच्यमौखर्याणि च पञ्च ते ॥ ९३ ॥ त्रीणि दुःप्रणिधानानि वाङ्मनःकायकर्मणाम् । अनादरोऽनुपस्थानं स्मरणस्येति पञ्च ते ॥ ९४ ॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy