SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-संग्रह। श्रेयान जिनः श्रेयसि वर्मनीमाःश्रेयः प्रजाः शासदजेयवाक्यः । भवांश्चकाशे भुवनत्रवेस्मिन्नेको यथावीतघनो विवस्वान् ।५२। विधिर्विषतप्रतिषेधरूपः प्रमाणमत्रान्यतरत्प्रधानम् । गुणो परो मुख्य नियामहेतुर्नयः सदृष्टान्तसमर्थनस्ते । ५२ ॥ विवक्षितो मुख्य इतीष्यते न्यो गुणो विषक्षो न निरात्मकस्ते । तथारिमित्रानुभयादिशक्तिद्वयावधिः कार्यकरं हि वस्तु ॥५३॥ दृष्टान्तसिद्धावुभयोर्विवादे साध्यं प्रसिद्ध्येन्न तु ताहगस्ति । यत्सर्वथैकान्तनिवामदृष्टं त्वदीयदृष्टिविभवत्यशेषे ॥ ५४॥ एकान्तदृष्टिप्रतिषेधसिद्धिायेषुभिर्मो हरिपुं निरस्य । असिस्म कैवल्यविभूतिसम्राट ततस्त्वमहन्नसि मेस्तवाहः।५५। इति श्रेयांसजिनस्तोत्रम्. शिवासु पूज्यो भ्युदयक्रियासु त्वं वासुपूज्यस्त्रिदशेन्द्रपूज्यः । मयापि पूज्योल्पधिया मुनीन्द्र दीपार्चिषा किं तपनो न पूज्यः५६। न पूजयार्थस्त्वयि 'वीतरागे न निन्दया नाथ विवान्तबैरे। तथापि ते पुण्यगुणस्मृतिनः पुनातु चित्तं दुरिताञ्जनेभ्यः ।५७॥ पूज्यं जिनं त्वार्चयतो जनस्य सावधलेशो बहुपुण्यराशौ । दोषाय नालं कणिका विषस्य न दूषिका शोतशिवाम्बुराशौ॥५॥ यद्वस्तु बाह्यं गुणदोषसूतेनिमित्तमभ्यन्तरमूलहेतोः । अध्यात्मवृत्तस्य तदङ्गभूतमभ्यन्तरं केवलमप्यलं ते ॥ ५ ॥ बाह्येतरोपाधिसमग्रतेयं कार्येषु ते द्रव्यगतः स्वभावः । नैवान्यथा मोक्षविधिश्च पुंसां तेनाभिवन्द्यस्त्वमृषिqधानाम्।६०॥ इति वासुपूज्यस्तोत्रम्. य एव नित्यक्षणिकादयो नया मियो तपेज्ञाः स्त्रपरप्रणाशिनः। त एव तत्त्वं विमलस्य ते मुनेः परस्परेक्षाःस्वपरोपकारिणः।६१॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy