________________
तत्त्वार्थसारः।
धर्मायाः प्रथमे भागे द्वितीयेऽपि च कानिचित् । भवनानि प्रसिद्धानि वसन्त्येतेषु भावनाः ॥ २२२ ।। रत्नप्रभाभुवो मध्ये तथोपरितलेऽपि च । विविधेष्वन्तरेष्वत्र व्यन्तरा निवसन्ति ते ॥ २२३।। उपरिष्टान्महीभागात् पटलेषु नभोऽङ्गणे। तिर्यग्लोकं समाच्छाद्य ज्योतिष्का निवसन्ति ते ॥ २२४ ।। ये तु वैमानिका देवा ऊर्ध्वलोके वसन्ति ते । उपर्युपरि तिष्ठत्सु विमानप्रतरेष्विह ॥ २२५ ॥ उर्ध्व भागे हि लोकस्य त्रिषष्टिः प्रतराः स्मृताः । विमानैरिन्द्र कैर्युक्ताः श्रेणीबद्धः प्रकीर्णकैः ॥ २२६॥ सौधर्मशानकल्पौ द्वौ तथा सानत्कुमारकः । माहेन्द्रश्च प्रसिद्धौ द्वौ ब्रह्मब्रह्मोत्तरावुभौ ॥ २२७ ।। उभौ लान्तवकापिष्टौ शुक्रशुक्रो महास्वनौ। द्वौ सतारसहस्रारावानतप्राणतावुभौ ।। २२८ ॥ आरणाच्युतनामानौ द्वौ कल्पाश्चेति षोडश । प्रैवेयाणि नवातोऽतो नवानुदिशचक्रकम् ।। २२९ ॥ विजयं वैजयन्तं च जयन्तमपराजितम्। सर्वार्थसिद्धिरित्येषां पश्चानां प्रतरोऽन्तिमः ॥ २३०॥ एषु वैमानिका देवा जायमानाः स्वकर्मभिः । द्यतिलेश्याविशुद्ध्यायुरिन्द्रियावधिगोचरैः ।। २३१ ।। तथा सुखप्रभावाभ्यामुपर्युपरितोऽधिकाः। हीनास्तथैव ते मानगतिदेहपरिग्रहैः ॥ २३२ ॥ इति संसारिणां क्षेत्रं सर्वलोकः प्रकीर्तितः। सिद्धानां तु पुनः क्षेत्रमूर्ध्वलोकान्त इष्यते ॥ २३३ ।।