SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ तस्वार्थसारः। मनःशिला तथा तुत्थमञ्जनं समवालकम् ॥ ५९॥ क्रिरोलकाभ्रके चैव मणिभेदाश्च वादराः । गोमेदो रुचकाङ्कश्च स्फटिको लोहितः प्रभः ॥ ६ ॥ वैडूर्य चन्द्रकान्तश्च जलकान्तो रविप्रभः। .... गैरिकश्चन्दनश्चैव वरोरुचकेस्तथा ॥११॥ मोठोमसारगलश्च सर्व एते प्रदर्शिताः। षत्रिंशत्पृथिवीभेदा भगवद्भिर्जिनेश्वरैः ।। ६२॥ अवश्यायो हिमबिन्दुस्तथा शुद्धघनोदके । शीतकाद्याश्च विज्ञेया जीवाः सलिलकायिकाः ॥६३ ॥ ज्वालागारास्तथाविश्व मुर्मुरः शुद्ध एव च । अग्निश्चेत्यादिका ज्ञेया जीवा ज्वलनकायिकाः ॥ ६४ ॥ महान् घनतनुश्चैव गुञ्जामण्डलिरुत्कलिः। वातश्चेत्यादयो ज्ञेया जीवाः पवनकायिकाः ।। ६५ ।। सूलाग्रपर्वकन्दोत्थाः स्कन्धबीमल्हास्तथा। सम्मूर्छिनश्च हरिताः प्रत्येकानन्तकायिकाः ॥६६॥ सति वीर्यान्तरायस्य क्षयोपशमसम्भवे । योगो ह्यात्मप्रदेशानां परिस्पन्दो निगद्यते ॥ ६७॥ चत्वारो हि मनोयोगा वाग्योगानां चतुष्टयम् । काययोगाश्च सप्तैव योगाः पञ्चदशोदिताः॥ ६८ ॥ मनोयोगो भवेत्सत्यो मृषासत्यमृषा तथा। तथाऽसत्यमृषा चेति मनोयोगश्चतुर्विधः ॥१९॥ वचोयोगो भवेत्सत्यो मृषासत्यमृषा तथा । तथाऽसत्यमृषा चेति वचोयोगश्चतुर्विधः ॥ ७० ।। औदारिको वैक्रियकः कायश्चाहारकश्च वे। . .
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy