________________
११२
प्रथम गुच्छक।
इतीन्द्रियाणां पञ्चानां संज्ञानुक्रमनिर्णयः ॥४७॥ स्पर्शो रसस्तथा गन्धो वर्णः शब्दो यथाक्रमम् । विज्ञेया विषयास्तेषां मनसस्तु मतं श्रुतम् ॥ ४८ ॥ रूपं पश्यत्यसंस्पृष्टं स्पृष्टं शब्दं शृणोति तु। बद्धं स्पृष्टं च जानाति स्पर्श गन्धं तथा रसम्॥४९॥ यवनालमसूरातिमुक्तेन्द्रर्द्धसमाः क्रमात् । । श्रोत्राक्षिघ्राणजिह्वाः स्युः स्पर्शनं नैकसंस्थितिः ॥ ५० ॥ स्थावराणां भवत्येकमेकैकमभिवर्धयेत् । शम्बूककुन्थुमधुपमादीनां ततः क्रमात् ॥ ५१ ॥ स्थावराः स्युःपृथिव्यापस्तेजोवायुर्वनस्पतिः । स्वैः स्वैर्भेदैः समा ह्येते सर्व एकेन्द्रियाः स्मृताः ॥५२॥ शम्बूकः शङ्ख शुक्तिर्वा गण्डूपदकपदकाः । कुक्षिकम्यादयश्चैते द्वीन्द्रियाः प्राणिनो मताः ॥ ५३॥ कुन्थुः पिपीलिका कुम्भी वृश्चिकश्चन्द्रगोपकः । घुणमत्कुणयूकाद्यास्त्रीन्द्रियाः सन्ति जन्तवः ॥ ५४॥ मधुपः कीटको दंशमशको मक्षिकास्तथा। वरटी शलभाद्याश्च भवन्ति चतुरिन्द्रियाः॥५५॥ पञ्चेन्द्रियाश्च माः स्यु रकास्त्रिदिवौकसः । तिर्यञ्चोऽप्युरगाभोगिपरिसर्पचतुष्पदाः ।। ५६ ॥ मसूराम्बूपृषत्सूचीकलापध्वजसन्निभाः। धराप्तेजोमरुत्काया नानाकारस्तरुस्त्रसा(?) ॥ ५७ ॥ मृत्तिका बालुका चैव शर्कराचोपलः शिला। लवणोऽयस्तथा तानं त्रपुः सीसकमेव च ॥५८ ॥ रौप्यं सुवर्ण वनं च हरितालं च हिङ्गल।. ...,