SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रथम गुच्छक। आस्रवनिरोधः संवरः ॥ १॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥२॥ तपसा निर्जरा च ॥ ३॥ सम्यग्योगनिग्रहो गुप्तिः॥४॥ईOभाषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥ उत्तमक्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणिधर्मः ॥ ६॥ अनित्याशरणसंसारैकत्वान्यत्वाशुच्यानवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्याततत्त्वानुचिन्तनमनुप्रेक्षाः ॥७॥ मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः ॥ ८॥ क्षुत्पिपासाशीतोष्णदंशमसकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाच्मालाभरोगतृणस्पर्शमलसत्का. रपुरस्कारप्रज्ञाऽज्ञानाऽदर्शनानि॥ ९॥ सूक्ष्मसाम्परायच्छद्मस्थवीतरागयोश्चतुर्दश ॥ १०॥ एकादश जिने ॥ ११॥ वादरसाम्पराये सर्वे ॥ १२ ॥ ज्ञानावरणे प्रज्ञाज्ञाने ॥ १३॥ दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ॥ चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाच्चासत्कारपुरस्काराः ॥ १५॥ वेदनीये शेषाः ॥१६॥ एकादयो भाज्या युगपदेकस्मिन्नेकोनविंशतिः ॥ १७ ॥ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् ॥ १८ ॥ अनशनावमौदर्यव्रत्तिपरिसङ्कयानरसपरित्यागविविक्तशय्यासनकायक्लेश बाह्यं तपः॥ १९॥ प्रा. यश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥ नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्राग्ध्यानात् ॥२१॥ आलोचनप्रतिक्रमणतदुभयविवेकन्युत्सर्गतपश्छेदपरिहारोपस्थापनाः॥२२॥ शानदर्शनचारित्रोपचाराः ॥ २३ ॥ आचार्योपाध्यायतपस्विशैक्ष्यग्लानराणकुलसवसाधुमनोज्ञानाम् ॥ २४ ॥ वाचनापृच्छ. नानुप्रेक्षाम्नायधर्मोपदेशाः॥२५॥ बाह्याभ्यन्तरोपध्योः ॥२६॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy