SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तत्वार्थधिगममोक्षशास्त्रम् । उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् ॥ २७ ॥ आर्तरौद्रधर्म्यशुक्लानि ॥ २८ ॥ परे मोक्षहेतू ॥ २९ ॥ आर्तममनो. ज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः॥ ३० ॥ विप. रीतं मनोज्ञस्य ॥ ३१ ॥ वेदनायाश्च ॥ ३२ ॥ निदानं च ॥ ३३ ॥ तदविरतदेशविरतप्रमत्तसंयतानाम् ३४ ॥ हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ३५॥ आज्ञापायविपाकसंस्थानविचयायधर्म्यम् ॥ ३६ ॥ शुक्ले चाद्ये पूर्वविदः ॥ ३७॥ परे केवलिनः ॥ ३८ पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि ॥ ३९ ॥ त्र्येकयोगकाययोगायोगानाम् ॥४०॥ एकाश्रये सवितर्कवीचारे पूर्वे ॥ ४१ ॥ अवीचारं द्वितीयम् ॥ ४२ ॥ वितर्कःश्रुतम् ॥ ४३॥ वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः॥४४॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमो. हक्षपकोपशान्तमोहलपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४५ ॥ पुलाकवकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४६॥ संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपादस्थानविकल्पतः साध्याः॥४७॥ ___ इति तत्त्वार्थाधिगमे मोक्षशाने नवमोऽध्यायः ॥ ९ ॥ मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाञ्च केवलम् ॥१॥ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ औपशमिकादिभव्यत्वानां च ॥ ३॥ अन्यत्रकेवलसम्यक्त्वज्ञा. नर्शनसिद्धत्वेभ्यः ॥ ४॥ तदनन्तरमूर्द्ध गच्छन्त्यालोका. न्तात् ॥५॥ पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथा गतिपरिणा. माञ्च ॥ ६॥ आविद्धकुलालचक्रवद्व्यपगतलेपालाम्बूवदेरण्डबीजवदग्निशिखावश्च ॥७॥ धर्मास्तिकायाऽभावात् ॥८॥
SR No.022338
Book TitleDigambar Jain Granth Bhandar Kashi Ka Pratham Gucchak
Original Sutra AuthorN/A
AuthorPannalal Choudhary
PublisherPannalal Choudhary
Publication Year1926
Total Pages324
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy